Enter your Email Address to subscribe to our newsletters
लखनऊ, 5 अक्टूबरमासः (हि.स.)।महर्षिवाल्मीकि-जयन्त्याः दिनाङ्के ७ अक्टोबरमासे योगीसरकारः समग्रं प्रदेशं बहुषु स्थलेषु भव्यं कार्यक्रमं आयोजयिष्यति।
सर्वेषु देवमन्दिरेषु, महर्षिवाल्मीकि-संबन्धिनि स्थलेषु च —महर्षिवाल्मीकि कृतं रामायणपाठः,सांस्कृतिककार्यक्रमाः,भजनकीर्तनानि,दीपप्रज्ज्वलनं इत्यादयः कार्यक्रमाः भविष्यन्ति। महर्षिवाल्मीकि-तपोस्थली चित्रकूटे विशेषं भव्यं आयोजनं भविष्यति।
सरकारी प्रवक्तृवृत्तान्तम् —
राज्यस्य निर्देशेन ७ अक्टोबरमासे उत्तरप्रदेशस्य सर्वेषु जनपदेषु वाल्मीकि-जयन्ती उत्सवः मन्यते।
सर्वेषु देवमन्दिरेषु, वाल्मीकि-संबन्धिनि स्थलेषु दीपप्रज्ज्वलनं, दीपदानं, रामायणपाठः च आयोज्यन्ते।
एते कार्यक्रमाः जनपद-, तहसील-, विकासखण्ड-स्तरे आयोजिताः भविष्यन्ति।
मुख्यमन्त्री योगी सर्वेषु आयोजनस्थलेषु स्वच्छता, पेयजल, ध्वनि, प्रकाश, सुरक्षा च सुनिश्चितुं निर्देशं दत्तवान्।
उत्तरप्रदेशसरकारया ७ अक्टोबरमासे सार्वजनिकावकाशः पूर्वमेव घोषितः।
तपोस्थली लालापुर-चित्रकूटे वृहद् आयोजनम्
सरकारायाः योजनया महर्षिवाल्मीकि-तपोस्थले लालापुर-चित्रकूटे वृहद् आयोजनम् आयोज्यते।
तस्मै उप-निदेशकः (पर्यटन) आरके रावतः कार्यक्रमस्य नोडल अधिकारी नियुक्तः।
निर्धारित कार्यक्रमः यत्
लालापुरे महर्षिवाल्मीकि-मूर्त्यां मालयार्पणसहितं प्रातःकाले ११ वादने आयोजनस्य शुभारम्भः।
दीपप्रज्ज्वलनानन्तरं विराटमहाराजः संस्कृतशिक्षणरत् बालकानां सह रामायणपाठं करिष्यति।
दयाराम् रैकवाड़्-टीम आध्यात्मिक-सांस्कृतिककार्यक्रमं आयोजयिष्यति।
पूजनहवनम्, भजन, वाल्मीकि-रामायणपाठः, लवकुशप्रसङ्गः च अन्यकार्यक्रमाः अपि आयोज्यन्ते।
स्थानीयजनप्रतिनिधीनां उपस्थिति जनसहभागितायाः च अपेक्षा।
अन्यस्थलेषु कार्यक्रमाः तुलसीदासाश्रमं राजापुर-चित्रकूटे, वाल्मीकि आश्रमं बिठूर-कानपुरे,वाल्मीकि आश्रमं श्रावस्ती,अयोध्या, प्रयागराज च सहित समग्रप्रदेशे आयोज्यन्ते।
स्थानिककलाकाराः आध्यात्मिकमञ्चं लप्स्यन्ति
देवमन्दिरेषु आयोज्यतां रामायणपाठसहितानां कार्यक्रमानां कर्तव्यम् — स्थानीयकलाकारैः प्रस्तुति:।
जिलाधिकारिणां अध्यक्षतया समिति गठनं कृतम्।
चयनितमन्दिरेषु स्थलेषु कार्यक्रमाय कलाकाराणां चयनं।
संस्कृतिविभागः, सूचना-जनसंपर्कविभागः, जिला-संस्कृतिपरिषदः च समन्वयं करिष्यन्ति।
प्रत्येकजनपदे आयोजनाय नोडलअधिकारी नामिताः।
योगीसर्वकारेण स्थानिकजनप्रतिनिधीनां सह जनसहभागितायाः विशेषं बलम्।
--------
हिन्दुस्थान समाचार