महर्षि वाल्मीकि जयंत्यां 7 अक्टूबर दिनाङ्कस्य प्रदेशे समग्रे भविष्यति कार्यक्रमः
लखनऊ, 5 अक्टूबरमासः (हि.स.)।महर्षिवाल्मीकि-जयन्त्याः दिनाङ्के ७ अक्टोबरमासे योगीसरकारः समग्रं प्रदेशं बहुषु स्थलेषु भव्यं कार्यक्रमं आयोजयिष्यति। सर्वेषु देवमन्दिरेषु, महर्षिवाल्मीकि-संबन्धिनि स्थलेषु च —महर्षिवाल्मीकि कृतं रामायणपाठः,सांस्कृतिककार्
मुख्यमंत्री योगी


लखनऊ, 5 अक्टूबरमासः (हि.स.)।महर्षिवाल्मीकि-जयन्त्याः दिनाङ्के ७ अक्टोबरमासे योगीसरकारः समग्रं प्रदेशं बहुषु स्थलेषु भव्यं कार्यक्रमं आयोजयिष्यति।

सर्वेषु देवमन्दिरेषु, महर्षिवाल्मीकि-संबन्धिनि स्थलेषु च —महर्षिवाल्मीकि कृतं रामायणपाठः,सांस्कृतिककार्यक्रमाः,भजनकीर्तनानि,दीपप्रज्ज्वलनं इत्यादयः कार्यक्रमाः भविष्यन्ति। महर्षिवाल्मीकि-तपोस्थली चित्रकूटे विशेषं भव्यं आयोजनं भविष्यति।

सरकारी प्रवक्तृवृत्तान्तम् —

राज्यस्य निर्देशेन ७ अक्टोबरमासे उत्तरप्रदेशस्य सर्वेषु जनपदेषु वाल्मीकि-जयन्ती उत्सवः मन्यते।

सर्वेषु देवमन्दिरेषु, वाल्मीकि-संबन्धिनि स्थलेषु दीपप्रज्ज्वलनं, दीपदानं, रामायणपाठः च आयोज्यन्ते।

एते कार्यक्रमाः जनपद-, तहसील-, विकासखण्ड-स्तरे आयोजिताः भविष्यन्ति।

मुख्यमन्त्री योगी सर्वेषु आयोजनस्थलेषु स्वच्छता, पेयजल, ध्वनि, प्रकाश, सुरक्षा च सुनिश्चितुं निर्देशं दत्तवान्।

उत्तरप्रदेशसरकारया ७ अक्टोबरमासे सार्वजनिकावकाशः पूर्वमेव घोषितः।

तपोस्थली लालापुर-चित्रकूटे वृहद् आयोजनम्

सरकारायाः योजनया महर्षिवाल्मीकि-तपोस्थले लालापुर-चित्रकूटे वृहद् आयोजनम् आयोज्यते।

तस्मै उप-निदेशकः (पर्यटन) आरके रावतः कार्यक्रमस्य नोडल अधिकारी नियुक्तः।

निर्धारित कार्यक्रमः यत्

लालापुरे महर्षिवाल्मीकि-मूर्त्यां मालयार्पणसहितं प्रातःकाले ११ वादने आयोजनस्य शुभारम्भः।

दीपप्रज्ज्वलनानन्तरं विराटमहाराजः संस्कृतशिक्षणरत् बालकानां सह रामायणपाठं करिष्यति।

दयाराम् रैकवाड़्-टीम आध्यात्मिक-सांस्कृतिककार्यक्रमं आयोजयिष्यति।

पूजनहवनम्, भजन, वाल्मीकि-रामायणपाठः, लवकुशप्रसङ्गः च अन्यकार्यक्रमाः अपि आयोज्यन्ते।

स्थानीयजनप्रतिनिधीनां उपस्थिति जनसहभागितायाः च अपेक्षा।

अन्यस्थलेषु कार्यक्रमाः तुलसीदासाश्रमं राजापुर-चित्रकूटे, वाल्मीकि आश्रमं बिठूर-कानपुरे,वाल्मीकि आश्रमं श्रावस्ती,अयोध्या, प्रयागराज च सहित समग्रप्रदेशे आयोज्यन्ते।

स्थानिककलाकाराः आध्यात्मिकमञ्चं लप्स्यन्ति

देवमन्दिरेषु आयोज्यतां रामायणपाठसहितानां कार्यक्रमानां कर्तव्यम् — स्थानीयकलाकारैः प्रस्तुति:।

जिलाधिकारिणां अध्यक्षतया समिति गठनं कृतम्।

चयनितमन्दिरेषु स्थलेषु कार्यक्रमाय कलाकाराणां चयनं।

संस्कृतिविभागः, सूचना-जनसंपर्कविभागः, जिला-संस्कृतिपरिषदः च समन्वयं करिष्यन्ति।

प्रत्येकजनपदे आयोजनाय नोडलअधिकारी नामिताः।

योगीसर्वकारेण स्थानिकजनप्रतिनिधीनां सह जनसहभागितायाः विशेषं बलम्।

--------

हिन्दुस्थान समाचार