महाराष्ट्रस्य प्रलयपीडित-कृषकान् प्रति केन्द्रीय-सहाय्यता दास्यते - अमितशाहः।
मुंबई, ०५ अक्टूबरमासः (हि.स.)। भारतस्य केन्द्रीयगृह मन्त्री अमितः शाहः रविवासरे अहिल्यानगरे उक्तवान् यत् महाराष्ट्रराज्यस्य प्रलयेन पीडितेभ्यः कृषकेभ्यः केन्द्रसर्कारस्य पक्षतः सहायता प्रदास्यते। सः अवदत् यत् — “राज्यसर्कारा शीघ्रमेव कृषकानां नष्टस्
फोटो:अहिल्यानगर में सभा को संबोधित करते हुए केंद्रीय मंत्री अमित शाह


मुंबई, ०५ अक्टूबरमासः (हि.स.)।

भारतस्य केन्द्रीयगृह मन्त्री अमितः शाहः रविवासरे अहिल्यानगरे उक्तवान् यत् महाराष्ट्रराज्यस्य प्रलयेन पीडितेभ्यः कृषकेभ्यः केन्द्रसर्कारस्य पक्षतः सहायता प्रदास्यते। सः अवदत् यत् — “राज्यसर्कारा शीघ्रमेव कृषकानां नष्टस्य विवरणं केन्द्रसर्कारं प्रति प्रेषयतु।”

केन्द्रीयगृह मन्त्री शाहः अद्य अहिल्यानगरस्य लोणीनगरे आयोजिते सभायां जनान् सम्बोधितवान्। सः अवदत् — “महाराष्ट्रे कृषकानां कृते संकटम् अस्ति। षष्टि-लक्ष-हेक्टेयर-क्षेत्रे आरोपिताः फसला विनष्टाः अभवन्। राज्याय त्रिसहस्रं शतम् त्रयोदश द्वयं (३१३२) कोटि रूप्यकाणि प्रदत्तानि, येषां केचन अंशाः अप्रैल-मासे दत्ताः आसन्। प्रधानमन्त्रिणा नरेन्द्रेण मोदिना कृषकानां साहाय्याय पहलः कृता अस्ति। द्विसहस्रं द्विशतं (२२००) कोटि रूप्यकाणि अपि दत्तानि।”

सः पुनः उक्तवान् — “ह्यः देवेंद्रः फडणवीसः, एकनाथः शिन्दे, अजितः पवारः च मया सह मिलितवन्तः। एते त्रयः राज्ये व्यापारी न सन्ति, परन्तु व्यापारिणां तुल्यं चातुर्यं तेषु वर्तते। मां कार्यक्रमे आमन्त्रितवन्तः, किन्तु चर्चायां केवलं कृषकानां सहायता एव विषयः आसीत्। अहं तेषां कृते विवरणं याचितवान्। मोदी-सर्कारा कृषकानां त्वरितं साहाय्यं करिष्यति, विलम्बः न भविष्यति।”

केन्द्रीयगृह मन्त्री अमितः शाहः अद्य शिरडी, राहता, कोपरग्राम च इत्येषां प्रदेशानां यात्रां कृतवान्।

प्रातःकाले शिरड्यां साईंबाबायाः मन्दिरं गत्वा समाधिं दृष्टवान्।

दर्शनानन्तरं सः साईंबाबायाः पादपूजनं कृतवान्, “शिरडी माजा पंढरपुर” इत्यस्य अल्पार्चनां च कृतवान्।

दर्शनानन्तरं साईंबाबा-संस्थानस्य पक्षतः शाहं चादरया, साईंबाबायाः मूर्त्या च सम्मानितवन्तः।

दर्शनानन्तरं शाहः, फडणवीसः, द्वौ उपमुख्यमन्त्रिणौ च, सर्वे मन्त्रीभिः सह लोणीं प्रति गतवन्तः।

प्रवरनगर-प्रदेशे विखे-पाटिल-साखर-कारखानस्य विस्तारित-कार्यस्य उद्घाटनं कृतम्।

अनन्तरं लोण्याम् पद्मश्री-विठ्ठलराव-विखे-पाटिलस्य, पद्मभूषण-बालासाहेब-विखे-पाटिलस्य च पूर्ण-प्रमाण-प्रतिमानां अनावरणं कृत्वा, लोणी-बाजारस्थे जनसभायां भाषणं दत्तम्।

अस्मिन् अवसरे मुख्यमंत्री देवेंद्रः फडणवीसः, उपमुख्यमन्त्री एकनाथः शिन्दे, उपमुख्यमन्त्री अजितः पवारः, केन्द्रीय-सहकारिता-राज्यमन्त्री मुरलीधरः मोहोलः, जलसंसाधन-मन्त्री तथा पालक-मन्त्री राधाकृष्णः विखे-पाटिलः, जलसंसाधन-मन्त्री गिरीशः महाजनः, राजस्वमन्त्री चन्द्रशेखरः बावनकुले, पशुपालन-मन्त्री पंकजा मुंडे च अन्ये च गणमान्याः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार