Enter your Email Address to subscribe to our newsletters
इंदौरम्, 05 अक्टूबरमासः (हि.स.)।महानगरस्य ऐतिहासिके डेली कॉलेज इति विद्यास्थाने राष्ट्रीयस्वयंसेवकसंघस्य सह-सरकार्यवाहः अरुणकुमारनामकः यदा मंचं समालब्धवान्, तदा तेन प्रथमं प्रश्नः एव समग्रविमर्शस्य साररूपेण प्रस्तुतः —
“राष्ट्रं कस्य? एषः प्रश्नः कथं जातः?” इति।एषः प्रश्नः केवलं विचारोत्तेजकः न, किन्तु सः तस्य मानसिकविचलनस्य अपि प्रतीकः यः स्वाधीनतायाः अनन्तरं शनैः शनैः अस्माकं राष्ट्रियविमर्शे प्रविष्टः, यदा भारतस्य अस्मितां खण्डयितुं प्रयत्नाः आरब्धाः, तदा एषः प्रश्नः उद्भूतः — “राष्ट्रं कस्य?”
शनिवासरे इन्दौरनगरे आयोजिते संघस्य आदराञ्जलि-कार्यक्रमे अरुणकुमारः स्वस्मिन् उद्बोधने एतानि वाक्यानि उक्तवान्। तस्य उत्तरं स्पष्टरूपेण आसीत् —एषः राष्ट्रः न कस्यचित् नवीननिर्माणस्य परिणामः, किन्तु सहस्राब्दपर्यन्तं सततं प्रवृत्तायाः सभ्यतायाः यात्रायाः परिणामः।एषः न कस्यचित् शासनस्य दत्तं वरं, नापि कस्यचित् सत्तानिर्णयस्य फलम्।भारतं सा भूमिः, या अस्य पूर्वजैः स्वत्यागेन, तपसा, बलिदानेन च निर्मिता।एष एव भावः अस्य विचारस्य केन्द्रम् — भारतं तेषां जनानाम् अस्ति, येषां पूर्वजैः सर्वदुःखानि सहित्वा अस्य राष्ट्रस्य रक्षणं कृतम्।अरुणकुमारः उक्तवान् यत्“राष्ट्रभक्तिः केवलं जयजयकारे नास्ति, अपितु प्रतिक्षणं राष्ट्राय समाजाय च जीवने।”एषा वाणी अद्यतनकाले गम्भीरं शिक्षाप्रदं च अस्ति, यदा देशभक्तिं केवलं नाराणां प्रतीकानां च सीमायाम् स्थाप्यते।भारतीयपरम्परायाम् राष्ट्रभक्तिः न केवलं भावनात्मकं वा राजनैतिकं संकल्पनारूपम्, किन्तु आचार, आस्था, आचरणे च स्थितम्।‘जननी जन्मभूमिश्च स्वर्गादपि गरीयसी’ इति भावः अस्मात् एव उद्भूतः।संघस्य दृष्ट्याः राष्ट्रभक्तिः केवलं सीमासंरक्षणे न स्थितम्, किन्तु समाजरचना, तस्य उन्नतिः, राष्ट्रसेवा च अस्य सारः।प्रत्येकः स्वयंसेवकः अस्मिन् सूत्रेण प्रेर्यते —“किं लभेम” न, अपितु “किं दद्याम्अरुणकुमारः स्वस्मिन् भाषणे “सनातनम्” “निरन्तरम्” इति द्वयं शब्दं प्रयुक्तवान्, यस्मिन् राष्ट्रस्य अवधारणा निहिता।सः उक्तवान् — भारतं न राजनीतिकसीमाभिः बन्धितं नवीनं राष्ट्रम्, किन्तु सभ्यतायाः निरन्तरता एव जीवन्मूर्तिः।डॉ॰ हेडगेवारः संघस्थापनाकाले उक्तवान् यत्“वयं संघं न, समाजं निर्मातुं प्रयत्नं कुर्मः।”एषः वाक्यः केवलं संगठनस्य लक्ष्यं न, अपितु तस्य विस्तीर्णदृष्टेः प्रतीकः यत्र राष्ट्रं समाजचेतनया संयोज्यते।एषा चेतना न एका युगात्, न शासनात् आगता, किन्तु असंख्यैः ऋषिभिः, सैनिकैः, कृषकैः, मातृभिः, गृहिणीभिः च तपसा सृजिता, ये कठिनतमासु परिस्थितिषु अपि अस्य भूमेः अस्मितां अक्षुण्णां रक्षितवन्तः।मुगल-आक्रमणात् आरभ्य अङ्ग्लराज्यपर्यन्तं बहुषु आक्रमणेषु अपि भारतस्य आत्मा न पराजिता, यतः अस्य अन्तरङ्गे “राष्ट्रतत्त्वम्” अजः एव तिष्ठति।अरुणकुमारः उक्तवान्यत्“संघस्य कार्यक्रमेषु गीतं विना आयोजनं अपूर्णं भवति।”गीतं केवलं सांस्कृतिकरूपेण औपचारिकता न, किन्तु सांस्कृतिकअनुशासनस्य प्रतीकः।संघगीतानि भारतभूमेः, तस्य वीराणां, मातृणां, परम्परायाः च प्रति कृतज्ञतां प्रकाशयन्ति।एते गीताः केवलं स्वराः न, किन्तु विचारधारायाः वहकाः, ये स्वयंसेवकं स्मारयन्ति — “तव सर्वश्वासः राष्ट्राय एव।”एतेषां गीतानां माध्यमेन संघेन यः सांस्कृतिकः पुनरुत्थानः कृतः, सः अद्यतनस्य “सांस्कृतिकविस्मरणस्य” युगे प्रेरणारूपः।यदा युवा वर्गः पाश्चात्यप्रभावेभ्यः मध्ये स्वजातीयं मूलं अन्विष्यति, तदा संघस्य गीतपरम्परा तं स्वपरिचये संयोजयति।सः उक्तवान् यत्संघस्थापनायाः मूलोद्देश्यं न राजनैतिकशक्ति, किन्तु सामाजिकपुनर्निर्माणः।अतः डॉ॰ हेडगेवारः उक्तवान् यत्“संघः समाजस्य आत्मनि राष्ट्रभावनां जागरयिष्यति।अद्य संघकार्यकर्तारः ग्रामविकासे, शिक्षायाम्, पर्यावरणे, सेवायां, स्वावलम्बने च क्षेत्रेषु सक्रियाः सन्ति, एषा तस्यैव दृष्टेः निरन्तरता।अरुणकुमारः उक्तवान् यत्“यावत् संघेन यानि कार्याणि कृतानि, तानि समाजस्य सहयोगेन एव सिद्धानि; वस्तुतः ‘वयं न कृतवन्तः, समाजः एव कृतवान्।’”एषः वाक्यः संघस्य तत्त्वदर्शनस्य सारः यद्राष्ट्रं न सत्तायाः तन्त्रं, किन्तु समाजस्य जीवन्तचेतना।सः अवदत्यत् “यदा संघः स्वं शताब्दीवर्षं आचरति, तदा एषः केवलं उत्सवः न, आत्मचिन्तनस्य अपि क्षणः।”तस्य प्रश्नः आसीत् —“किं वयं समाजेन प्रदत्तविश्वासस्य आदरस्य च योग्याः स्मः?”एषः प्रश्नः सर्वेषां देशभक्तानां मनसि चिन्तनीयः।राष्ट्रं केवलं गर्वस्य विषयः न, अपितु दायित्वस्य बोधकः।यदि समाजः अस्मभ्यं प्रेमं विश्वासं च दत्तवान्, तर्हि तस्मै प्रत्यर्पणं अस्माकं नैतिककर्तव्यम्।अरुणकुमारः उक्तवान्यत्भारतस्य राष्ट्रकल्पना न केवलं राजनीतिकसीमासु निबद्धा, किन्तु आध्यात्मिक-सांस्कृतिकैक्ये प्रतिष्ठिता।अत्र “राष्ट्र” शब्दः न भूमेः खण्डस्य सूचकः, किन्तु तस्य सामूहिकचेतनायाः प्रतीकः, या व्यक्तिं समाजेन, समाजं सभ्यतया च संयोजयति।महर्षिः अरविन्दः उक्तवान् यत्“भारतं जीवतः शक्तिरूपेण अस्ति, या स्वात्मना जगतः मार्गं दर्शयितुं जन्म प्राप्तवती।”संघः एतस्मिन् भावे आत्मबलं, संगठनं, सेवा-भावनां च जागरयन् तेनैव मार्गे चरतअरुणकुमारः उक्तवान् यत्“अद्य यदा केचन वर्गाः भारतस्य एकतां सांस्कृतिकपरिचयं च प्रश्नयन्ति, तदा एषः मतः पुनः स्मरणीयः।एषः न नवीनः राष्ट्रः, किन्तु तेषां जनानां राष्ट्रः, येन निर्मितः, रक्षितः, उन्नतः च कृतः।”एषः विचारः केवलं इतिहासपुनरावलोकनं न, अपितु भविष्यस्य दिशासूत्रम्।भारतं न एका धर्मस्य, जात्याः, वर्गस्य वा राष्ट्रः, अपितु तेषां सर्वेषां, ये अस्य भूमेः, जलस्य, वायोः, संस्कृतेः च रक्षणाय आत्मानं समर्पितवन्तः।एषः देशः तेषां ऋषीणां, ये ज्ञानं दत्तवन्तः; तेषां सैनिकानां, ये सीमाः रक्षितवन्तः; तेषां कृषकानां, ये भूमिं सीचयन्ति; तेषां मातॄणां, ये पुत्रान् राष्ट्राय समर्पितवन्तः।अतः भारतं केवलं भूमेः नाम न, किन्तु बलिदानस्य, तपस्यायाः, सेवायाः च संगमः।एतेन कारणेन भारतः तेषां एव जनानां अस्ति, येषां पूर्वजैः सर्वदुःखानि सहित्वा एतद्राष्ट्रं सुरक्षितं स्थितं च कृतम्।
---------------
हिन्दुस्थान समाचार