उत्तरबङ्गदेशे बाढाग्रस्तप्रदेशान् निरीक्षितुं गतयोः सांसदः खगेन मुर्मू विधायकश्च शङ्कर घोष इत्येतयोः उपरि आक्रमणम् अभवत्, यस्मिन् सांसदः रक्तस्रावेन लिप्तः अभवत्
कोलकाता, 6 अक्टूबरमासः (हि.स.)। उत्तरबङ्गाले महाप्रलयजन्यबाढाविनाशस्य परीक्षणार्थं आगतयोः भारतीयजनतादलस्य सांसदः खगेनमुर्मू नामकः च विधायकः शङ्करघोषः च इति उभयोः सोमवारे आक्रमणं जातम्। जनसामान्यस्य मध्ये जातायां तस्मिन् घटनायां सांसदः खगेनमुर्मू आह
खगेन मुर्मू


कोलकाता, 6 अक्टूबरमासः (हि.स.)। उत्तरबङ्गाले महाप्रलयजन्यबाढाविनाशस्य परीक्षणार्थं आगतयोः भारतीयजनतादलस्य सांसदः खगेनमुर्मू नामकः च विधायकः शङ्करघोषः च इति उभयोः सोमवारे आक्रमणं जातम्। जनसामान्यस्य मध्ये जातायां तस्मिन् घटनायां सांसदः खगेनमुर्मू आहतः जातः, शङ्करघोषस्य वाहनम् अपि पाषाणप्रहारेण भिन्नं जातम्। खगेनमुर्मोः रक्तस्रावयुक्तं दृश्यं च सञ्चारमाध्यमेषु प्रकाशितम्।

भारतीयजनतादलस्य वृत्तान्तानुसारम् एषा घटना नागराकाटायाः बामण्डाङ्गाखण्डे अभवत् यदा मालदानगरस्य सांसदः खगेनमुर्मू तथा शिलिगुडीनगरस्य विधायकः शङ्करघोषः इति उभौ जनानां प्रति परिष्कारकार्यस्य निरीक्षणं कर्तुं गच्छन्तौ आस्ताम्। उभौ अपि सुरक्षा कर्मचरिभिः परिवेष्टितौ बाढाप्रभावितप्रदेशे पदयात्रां कुर्वन्तौ आस्ताम्, तस्मिन्नपि समये जनसमूहेभ्यः कश्चनाऽचानकं धक्कामारं प्रारब्धवान्। तस्मिन् क्षणे शङ्करघोषं कश्चित् पुरुषः पृष्ठतः धक्कयामास। परिस्थित्याः विकृतिं दृष्ट्वा सुरक्षा अधिकारीणः तौ नेतारौ सुरक्षितं स्थानं प्रति निनयुः।

साक्षिणां कथनानुसारं उपद्रवस्य मध्ये सांसदः खगेनमुर्मू पृष्ठतः प्रहृतः, तस्मात् तस्य मुखे नासिकायां च आघातः जातः, रक्तस्रावोऽपि अभवत्। सः भयभीतः सन् स्ववाहनं प्रति गतवान्, परन्तु तस्मिन्नेव समये भीडस्य काश्चनाः पुरुषाः तस्य वाहनं प्रति ईटिकाः क्षिप्तवन्तः, येन तस्य वाहनस्य काचपट्टिका भिन्ना जाता।

भारतीयजनतादलस्य तृणमूलदले उपरि गम्भीरः आरोपः

घटनानन्तरं भारतीयजनतादलनेतारः तृणमूलकांग्रेसदले उपरि तीक्ष्णं आरोपं कृतवन्तः। प्रदेशाध्यक्षः शमिकभट्टाचार्यः ‘एक्स्’ इति माध्यमे लेखं प्रकाशितवान्— अद्य नागराकाटायां तृणमूलदलस्य दुष्टैः सांसदे खगेनमुर्मौ आक्रमणं कृतम्। अस्मिन्नेव राज्ये अधुना न विधिः, किन्तु दुर्जनराज्यमेव प्रवर्तते। उत्तरबङ्गाले महाप्रलयस्य भीषणविनाशेऽपि मुख्यमन्त्रिणी ममता बनर्जी महोदया उत्सवे व्यस्ता आसीत्, तस्याः दलस्य जनाः च इदानीं ताण्डवं कुर्वन्ति।

भारतीयजनतादले उपरि तृणमूलदलस्य प्रत्युत्तरम्

तस्मिन्नर्थे उत्तरबङ्गालविकासमन्त्री उदयनगुहः माध्यमैः सह संवादं कुर्वन् उक्तवान्— “घटनास्थले विरोधकर्तॄणां हस्ते कस्यापि राजनैतिकदलेन सह सम्बन्धः नासीत्। अतः अस्यां घटनायां तृणमूलकांग्रेसनाम निर्दिश्य दोषारोपणं सर्वथा अनुचितम्।”

एतस्मिन् कृते क्षेत्रे गतिरोधः व्याप्यते। आरक्षकविभागेन सुरक्षा संवर्धिता, अन्वेषणप्रक्रिया च आरब्धा।

----------

हिन्दुस्थान समाचार / अंशु गुप्ता