Enter your Email Address to subscribe to our newsletters
रांची, 05 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः तथा नेतृप्रतिपक्षः बाबूलालः मरांडी झारखण्डसर्वकारे आरोपं कृतवान् यत् धार्मिकस्थलानां सुरक्षा-विषये भेदभावं कुर्वन्ति। मरांडी सोमवासरे सामाजिके माध्यमे एक्स् मध्ये उक्तवान् यत् राज्ये आदिवासीणां सरना स्थल, मसना स्थल, हड़गड़ी च जाहेरथानादयः धार्मिकस्थलाः निरन्तरं अतिक्रमणं तथा आक्रमणं अनुभवन्ति। किन्तु सरकार एतानां सुरक्षा कृते कदापि प्रयत्नं न कृतवती।
मरांडी उक्तवान् यत् अधुना सिमडेगायाम् चर्चस्य सुरक्षा-विषये प्रशासनिकाः अधिकारीः ईसाईधर्मगुरुभिः सह उपवेशनं कुर्वन्ति, या एकपक्षीयकर्म यथा दृश्यते। सः प्रश्नं उत्तिष्ठापयति यत् किन्तु चर्चाय विशेषं सुरक्षा आवश्यकता कथं अनुभव्यते। एषा कतिपय मतांतरणं कर्तृगणानां रक्षायै पूर्वसूचना वा वा एषः प्रयासः इत्यादिषु संदेहः उत्पन्नः। सिमडेगायाम् लगभग ५१ प्रतिशत जनसंख्या ईसाईधर्मे परिवर्तिता अस्ति, यत् कारणेन जनेषु संशयः।
मरांडी उक्तवान् यत् मतांतरणं कर्तृगणाः “चंगाई सभा” इत्यस्य नाम्ना भोले-भाले आदिवासीनां धर्मांतरणं कुर्वन्ति। सः मुख्यमंत्रीं आग्रहयति यदि सुरक्षा-व्यवस्था आवश्यकः, तर्हि केवलं चर्चायै किमर्थम्। सरना, मसना, हड़गड़ी स्थल, जाहेरथान, मांझीथान, मन्दिराणि, मस्जिदाः, गुरुद्वाराः च कतृकस्मिन् सुरक्षा-विषये चिन्ता कथं न क्रियते।
सः उक्तवान् यत् सिमडेगायाम् आयोजनायाः मूलकार्यसूची सार्वजनिकं कर्तुं वा सर्वधर्मसमाजप्रतिनिधीन् आमन्त्र्य सर्वेभ्यः धर्मस्थलानां सुरक्षा-विषये चर्चां कर्तुं यथोचितम्।
उल्लेखनीयं यत् सिमडेगाजिलायाः उपायुक्तकार्यालयस्य गोपनीयशाखया पत्रं निर्गतः। अस्मिन गोष्ठ्यां चर्चासु सुरक्षा-व्यवस्था तथा आवश्यकप्रशासनिकसहाय्यं विषये चर्चा भविष्यति। बैठकाः १५ अक्टोबर् समाहरणालये स्थिते सभाकक्षे प्रातः ११ वादने आरभ्य नियोजिता।
---------------
हिन्दुस्थान समाचार