बिहारनिर्वाचनस्य तिथीनां घोषणा कृता, भारतीयजनतापक्षेण स्वागतं कृतम्
नवदेहली, 06 अक्टूबरमासः (हि.स.)। बिहारनिर्वाचनस्य तिथयः घोषिताः सन्ति। निर्वाचनं द्वाभ्यां चरणाभ्यां सम्पादितं भविष्यति। प्रथमचरणे नवम्बरमासस्य षष्ठ्यां तिथौ मतदानं भविष्यति, द्वितीयचरणे च एकादश्यां तिथौ मतदानं भविष्यति, यदा तु परिणामाः चतुर्दश्यां
भाजपा अध्यक्ष जे पी नड्डा


नवदेहली, 06 अक्टूबरमासः (हि.स.)। बिहारनिर्वाचनस्य तिथयः घोषिताः सन्ति। निर्वाचनं द्वाभ्यां चरणाभ्यां सम्पादितं भविष्यति। प्रथमचरणे नवम्बरमासस्य षष्ठ्यां तिथौ मतदानं भविष्यति, द्वितीयचरणे च एकादश्यां तिथौ मतदानं भविष्यति, यदा तु परिणामाः चतुर्दश्यां नवम्बरमासे प्रकाशिताः भविष्यन्ति। निर्वाचनघोषणां भारतीयजनतापक्षेण (भा.ज.पा.) स्वागतं कृतम्।

भारतीयजनतापक्षस्य अध्यक्षः जगतप्रकाशनड्डा इत्यनेन सोमवारे सामाजिकमाध्यमे एक्स नामके स्वसन्देशे अवदत् यत् भारतीयनिर्वाचनआयोगेन अद्य बिहारविधानसभानिर्वाचनस्य घोषणा कृता, एषा स्वागतार्हा। निर्वाचनं लोकतन्त्रस्य महान् उत्सवः अस्ति। एषः एव देशं प्रदेशं च विकासस्य सुशासनस्य च मार्गे अग्रे नेतुं प्रमुखं साधनम्। तेन उक्तं यत् प्रधानसेवकनरेन्द्रमोदीनेतृत्वे बिहारराज्ये एनडीएसरकार जनकल्याणस्य सुशासनस्य च पर्यायः अभवत्।

अस्मिन् बिहारनिर्वाचने प्रदेशं विकासमार्गे निरन्तरं नेतुं, घुस्पैठकान् निवारयितुं, च जंगलराजस्य punarागमनं प्रतिषेधयितुं च अवसरः अस्ति। सः विश्वासं व्यक्तवान् यत् लोकतन्त्रस्य जननी बिहारभूमेः पुण्यजनाः अस्मिन्समये भारतीयजनतापक्षं एनडीएं च स्वस्य आशिषैः प्रचण्डमतैः च आशीर्वादयिष्यन्ति।

उल्लेखनीयम् यत् निर्वाचनआयोगेन अद्य पत्रकारसम्मेलने बिहारविधानसभानिर्वाचनस्य सम्पूर्णं कार्यक्रमं प्रकाशितम्। बिहारविधानसभायाः २४३ आसनानि सन्ति, यस्मिन् निर्वाचनं द्वाभ्यां चरणाभ्यां सम्पन्नं भविष्यति। प्रथमचरणे नवम्बरमासस्य षष्ठ्यां तिथौ १२१ आसनेषु मतदानं भविष्यति, द्वितीयचरणे च एकादश्यां तिथौ १२२ आसनेषु मतदानं भविष्यति। मतगणना चतुर्दश्यां नवम्बरमासे भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता