वेस्टइंडीजराष्ट्रस्य पूर्वतनः ऑलराउंडर बर्नार्ड जूलियनः 75 वर्षे निधनंगतः
वलसेनम् (त्रिनिदादम्), 06 अक्टूबरमासः (हि.स.)।पश्चिमइण्डीज्‌देशस्य पूर्वः सर्वगुणसंपन्नः क्रिकेटक्रीडकः तथा 1975 तमे विश्वकपविजेतृसंघस्य सदस्यः बर्नार्ड् जूलियन इति प्रसिद्धः शनिवारदिने त्रिनिदाद्‌देशस्थे वल्सेननामके स्थले पंचसप्ततिवर्षीयवयसा देहत्
वेस्टइंडीज के पूर्व ऑलराउंडर बर्नार्ड जूलियन


वलसेनम् (त्रिनिदादम्), 06 अक्टूबरमासः (हि.स.)।पश्चिमइण्डीज्‌देशस्य पूर्वः सर्वगुणसंपन्नः क्रिकेटक्रीडकः तथा 1975 तमे विश्वकपविजेतृसंघस्य सदस्यः बर्नार्ड् जूलियन इति प्रसिद्धः शनिवारदिने त्रिनिदाद्‌देशस्थे वल्सेननामके स्थले पंचसप्ततिवर्षीयवयसा देहत्यागं कृतवान्। सः पश्चिमइण्डीजस्य पक्षे चतुर्विंशतौ परीक्षणखेलासु द्वादश च एकदिवसीय-अन्ताराष्ट्रिय-क्रीडासु भागं गृहीत्वा राष्ट्रस्य गौरवं वर्धितवान्।

सः 1975 तमे प्रथमविश्वचषके उत्कृष्टं प्रदर्शनं कृतवान्। श्रीलङ्कादेशनिर्देशे सः चत्वारि विकट् केवलं विंशतिः रनः प्रति प्राप्य जितवान्, न्यूज़ीलैण्ड्‌देशस्य विरुद्धं च चत्वारि विकट् सप्तविंशतिः रनः प्रति प्राप्य जितवान्, अन्तिमखेलायां च ऑस्ट्रेलियाविरुद्धं सः सप्तत्रिंशद्गोलकाभ्यः षड्विंशद्रणकानां सार्थकां पार्यां कृतवान्। सः वामहस्तेन तीव्रगतिकगोलकप्रेषणेन, सुन्दरप्रहारकौशल्येन, जीवनेन युक्तया क्षेत्ररक्षणकौशल्येन च प्रसिद्धः आसीत्।

पश्चिमइण्डीजस्य पूर्वनायकः क्लाइव् लॉयडः तं 1975 तमे विजेतृसंघस्य आधारस्तम्भमिव अवदत्। तेन उक्तं – “सः सर्वदा स्वस्य श्रेष्ठं प्रदर्शनं करोति स्म। कदापि अहं तं उत्तरदायित्वात् पृष्ठतः गच्छन्तं न दृष्टवान्। सः सत्यः सङ्घखेलाडी आसीत्, यस्मिन् अहं सर्वदा विश्वासं कर्तुं शक्नोमि — ताडिनिनापि गोलेनापि। सः एकः अद्भुतः क्रिकेटक्रीडकः आसीत्।”

लॉर्ड्स्‌नामके क्रीडाङ्गणे अपि जूलियन इत्यनेन स्मरणीयं प्रदर्शनं कृतम्। 1973 तमे वर्षे सः इंग्लैण्ड्‌देशस्य विरुद्धं शतैकविंशतिरणकानां विजयीं पार्यां कृतवान्। तस्य परं वर्षे तेन तस्यैव दलविरुद्धं पञ्च विकट् अपि प्राप्य जितानि।

लॉयडः पुनः उक्तवान् – “वयं सर्वे तस्य प्रति अत्यन्तं आदरं कुर्मः। सः सर्वेषां प्रियः आसीत्। लॉर्ड्स्‌मध्ये परीक्षणखेलायां विजयेनानन्तरं वयं दीर्घकालं दर्शकान् प्रति हस्ताक्षरदानं कृतवन्तः — सः अस्माकं कृते गौरवस्य क्षणः आसीत्।”

सः 1970 तः 1977 पर्यन्तं इंग्लैण्ड्‌देशस्य “केन्ट्” नामकस्य काउण्टीसंघस्य कृते अपि खेलितवान्। किन्तु तस्य करियरं तदा अवरुद्धम्, यदा सः 1982-83 तमे वर्षे वर्णभेदकालस्य समये दक्षिणआफ्रिकायाः दौरे प्रवृत्तायाः विद्रोही-पश्चिमइण्डीज्संघस्य सदस्यः जातः।

पश्चिमइण्डीज्क्रिकेटपरिषदोऽध्यक्षः डॉ. किशोरशैलो नामकः शोकं व्यक्त्वा उक्तवान् — “यदा वयं बर्नार्ड् जूलियन इत्यस्य श्रद्धाञ्जलिं दद्मः, तदा तदानींतनकालस्य परिस्थितिं, तस्य समन्वयभावं च अपि स्मरामः। तस्य जीवनं दर्शयति यत् उद्देश्ययुक्तं जीवनं कदापि न समाप्तं भवति।”

सःपुनः उक्तवान् — “बर्नार्ड् जूलियनस्य परिवारस्य, मित्राणां, शुभेच्छुकानां च प्रति अस्माकं गाढाः संवेदनाः। पश्चिमइण्डीज्क्रिकेट्‌कुलं तस्य योगदानं सदैव स्मरिष्यति।”

---------------

हिन्दुस्थान समाचार