बिहारविधानसभानिर्वाचनस्य घोषणां कृतवन्तः — नवम्बरमासस्य षष्ठे एकादशे च दिनांके मतदानं भविष्यति, चतुर्दशदिनांके मतगणना सम्पादिता भविष्यति
नवदेहली, 6 अक्टूबरमासः (हि.स.)। बिहारराज्ये विधानसभानिर्वाचनद्वौ चरणौ भविष्यतः। प्रथमद्वितीयचरणयोः मतदानं क्रमशः नवम्बरमासस्य षष्ठे एकादशे च दिने भविष्यति। मतगणना तु नवम्बरमासस्य चतुर्दशे दिने भविष्यति इति समाचारं मुख्यनिर्वाचनायुक्तेन ज्ञानेशकुम
मुख्य चुनाव आयुक्त ज्ञानेश कुमार, चुनाव आयुक्त सुखबीर सिंह संधू और विवेक जोशी के साथ दिल्ली के विज्ञान भवन में बिहार विधानसभा चुनाव पर एक प्रेस कॉन्फ्रेंस को संबोधित करते हुए।


नवदेहली, 6 अक्टूबरमासः (हि.स.)।

बिहारराज्ये विधानसभानिर्वाचनद्वौ चरणौ भविष्यतः। प्रथमद्वितीयचरणयोः मतदानं क्रमशः नवम्बरमासस्य षष्ठे एकादशे च दिने भविष्यति। मतगणना तु नवम्बरमासस्य चतुर्दशे दिने भविष्यति इति समाचारं मुख्यनिर्वाचनायुक्तेन ज्ञानेशकुमारेन सोमवासरे प्रदत्तम्।

ज्ञानेशकुमारः अत्र विज्ञानभवने सोमवासरे आयोजिते पत्रकारसम्मेलने अवोचत् — प्रथमे चरणे नवम्बरमासस्य षष्ठे दिने एकशतैकविंशतिसु (121) आसनेषु मतदानं भविष्यति, द्वितीये चरणे एकादशे दिने द्विशते द्वादशसु (122) आसनेषु मतदानं भविष्यति। बिहारविधानसभानिर्वाचनं पूर्णपारदर्श्येन शान्त्यन्वितं च सम्पाद्यते इति।

राज्ये आहत्य सप्तकोट्यधिकानि त्रिचत्वारिंशल्लक्षं (7.43 कोटि) मतदातारः सन्ति, तेषु 3.92 कोटि पुरुषाः, 3.50 कोटि महिलाः, 1,725 उभयलिङ्गी मतदातारः च सन्ति। अपि च 7.2 लक्षं दिव्याङ्गमतदातारः, 4.04 लक्षं पञ्चाशदधिकवर्षीयाः (८५ वर्षात् अधिका:) मतदातारः, चतुर्दशसहस्रं शतवर्षात् अधिकाः मतदातारः, 1.63 लक्षं सेवा मतदातारः च सन्ति। राज्ये अष्टादश – एकोनविंशतिवर्षवयस्काः 14.01 लक्षं मतदातारः, विंशति – एकोनत्रिंशतिवर्षवयस्काः 1.63 कोटि मतदातारः च सन्ति। अस्मिन् निर्वाचनकाले प्रायः 14 लक्षं मतदातारः प्रथमवारं मतदानं करिष्यन्ति। नूतनमतदातृभ्यः पञ्चदशदिनानां मध्ये मतदाता–परिचयपत्राणि प्रदास्यन्ते।

मुख्यनिर्वाचनायुक्तेन उक्तम् — राज्ये 90,712 मतदानकेन्द्राणि निर्मितानि, तेषु 76,801 ग्राम्यप्रदेशेषु, 13,911 नागरप्रदेशेषु च सन्ति। प्रत्येके केन्द्रे औसततया 818 मतदातारः भविष्यन्ति। तदतिरिक्तं 292 दिव्याङ्ग, 38 युवा, 1,044 महिला–संवाहितानि मतदानकेन्द्राणि निर्मितानि। 1,350 आदर्शमतदानकेन्द्राणि अपि संस्थाप्यन्ते। सर्वेषु केन्द्रेषु वेबकास्टिंगसुविधा भविष्यति यथा पर्यवेक्षणं सुनिश्चितं स्यात्।

सः अवोचत् — बिहारराज्येन मतदाता–सूचिशोधनस्य विषयः राष्ट्रे आदर्शरूपेण प्रस्तुतः अस्ति। विशेषगहनपुनरीक्षणेन (SIR) मतदातासूचयः अद्यतनाः कृताः। मसौदसूचिप्रकाशनानन्तरं सर्वेषां राजनैतिकपक्षाणां नागरिकानां च दावेभ्यः आपत्तिभ्यश्च अवसरः दत्तः आसीत्। अन्तिममतदाता–सूचिः 30 सितम्बरदिने प्रकाशिताभूत्। नामाङ्कनस्य अन्तिमतिथेः दशदिनपूर्वं यावत् मतदातासूच्यां नाम सङ्कलनीयम्, किन्तु अन्तिमसूचिप्रकाशनानन्तरं नूतननाम न स्वीकृत्यते।

बिहारविधानसभायाम् 243 आसनानि सन्ति, तेषु 38 अनुसूचितजातीनां कृते, द्वे अनुसूचितजनजातीनां कृते आरक्षिते स्तः। वर्तमानविधानसभायाः कार्यकालः नवम्बरमासस्य द्वाविंशे दिने 2025 तमे वर्षे समाप्तो भविष्यति। निर्वाचनायोगस्य अस्मिन् पत्रकारसम्मेलने निर्वाचनायुक्तौ सुखबीरसिंहसन्धुः विवेकजोशी च उपस्थितौ आस्ताम्। मुख्यनिर्वाचनायुक्तेन प्रतिपादितम् — आयोगस्य सम्पूर्णटीमं राज्यप्रशासनं च मिलित्वा बिहारराज्ये निष्पक्षं, सुरक्षितं पारदर्शकं च निर्वाचनं सम्पादयिष्यतः इति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता