भारतीयसमुद्रीनौदलस्य द्वितीयः उथलजलपोतः ‘आई.एन.एस्. एंड्रोथ’ सम्मिलितः
— भारतीय–नौसेनायाः तटीय–प्रदेशेषु शत्रुभिः सह युद्धे सुगमता भविष्यति। नवदेहली, 06 अक्टूबरमासः (हि.स.)। भारतीयनौसेना सोमवासरे विशाखापत्तनं–स्थिते नौसेना–नौकायार्दे द्वितीयं जलान्तर्नौका–रोधक–युद्धक–उथल–जल–पोतं (एएसडब्ल्यू-एसडब्ल्यूसी) ‘आई. एन. एस्.
आईएनएस 'एंड्रोथ'


— भारतीय–नौसेनायाः तटीय–प्रदेशेषु शत्रुभिः सह युद्धे सुगमता भविष्यति।

नवदेहली, 06 अक्टूबरमासः (हि.स.)। भारतीयनौसेना सोमवासरे विशाखापत्तनं–स्थिते नौसेना–नौकायार्दे द्वितीयं जलान्तर्नौका–रोधक–युद्धक–उथल–जल–पोतं (एएसडब्ल्यू-एसडब्ल्यूसी) ‘आई. एन. एस्. एंड्रोथ’ नामकं स्वस्य समुद्री–नौदलः सम्मिलितवती। अयं पोतः अत्याधुनिक–शस्त्रैः, संवेदकैः, संचार–प्रणालिभिः च सुसज्जितः अस्ति, येन सः जलस्य अधः स्थितान् शत्रु–सङ्कटान् यथार्थतया अन्वेष्टुं शक्नोति। अतः नौसेनायाः समुद्री–शक्ति–क्षमता वर्धिष्यते तथा तटीय–प्रदेशेषु शत्रुभिः सह युद्धं सुकरं भविष्यति।

नौसेनया उक्तं यत्, आई. एन. एस्. एंड्रोथ इति पोतः अष्टशत प्रतिशतं स्वदेशी–सामग्रीभिः निर्मितः अस्ति, अतः सः भारतस्य समुद्री–आत्मनिर्भरतायाः एकः द्योतमानः प्रतीकः भवति। अयं पोतः सप्तसप्ततिः मीटर–दीर्घः तथा प्रायः पञ्चदशशत–टन–विस्थापन–क्षमतायुक्तः अस्ति। सः तटीय–उथलेषु च जल–प्रदेशेषु जलान्तर्नौका–रोधक–अभियानाय विनिर्मितः अस्ति। अयं पोतः अत्याधुनिक–शस्त्रैः, संवेदकैः, संचार–प्रणालिभिः च युक्तः अस्ति, येन सः जलाधः–स्थितान् भयान् यथार्थतया अन्वेष्य तान् निष्क्रियान् कर्तुं शक्नोति। अयं यन्त्रशास्त्रतः उन्नत–यन्त्रैः नियंत्रण–प्रणालिभिः च सुसज्जितः अस्ति, येन सः उथलेषु जलेषु दीर्घ–कालं पर्यन्तं संचालनं कर्तुं समर्थः।

अयं पोतः कोलकातायाः गार्डन्–रीच्–शिप्–बिल्डर्स्–एण्ड्–इञ्जिनियर्स् (जीआरएसई) इत्यत्र निर्मितः अस्ति। सः समुद्री–डीज़ल्–इञ्जिनैः सञ्चालितः भविष्यति। अस्य क्षमताः समुद्री–निरीक्षणे, अन्वेषण–रक्षणे, तटीय–संरक्षण–कार्येषु, निम्न–तीव्रता–समुद्री–अभियानेषु च विस्तृताः सन्ति। आई. एन. एस्. एंड्रोथ इत्यस्य भूमिका तटीय–प्रदेशेषु शत्रु–सङ्कटानां प्रतिरोधे अत्यन्तं महत्वपूर्णा भविष्यति। अस्य नौसेनायां सम्मिलनं स्वदेशीकरणे, नवोन्मेषे, क्षमता–वर्धने च निरन्तरं यत् भारतीय–नौसेना प्रयत्नं करोति, तस्य द्योतकं भवति। एतत्‌ भारतस्य समुद्री–सुरक्षा–संरचनां सुदृढां करणाय जी. आर्. एस्. ई. (जीआरएसई) संस्थायाः महत्त्वपूर्णं योगदानं प्रमाणयति।

एतस्य पोतस्य नाम ‘एंड्रोथ’ इति लक्षद्वीप्–द्वीप–समूहेऽस्ति यः उत्तरतमः द्वीपः अस्ति, यस्य भारतस्य समुद्री–प्रदेशे ऐतिहासिकं सामरिकं च महत्त्वं विद्यमानम्‌ अस्ति।

संमेलन–अवसरे पूर्व–नौसेना–आज्ञा–नायकेन ( फ्लैग ऑफिसर कमांडिंग-इन-चीफ वाइस एडमिरल) उपाधिविशिष्ट–अमिरल् राजेश् पेंढारकर–नाम्ना पोतस्य विविध–अङ्गानां निरीक्षणं कृतम्। तस्मै पोतस्य निर्माण–यात्रायाः विषये, नवीन–स्वदेशी–क्षमतानां च विषये विस्तृत–विवरणं प्रदत्तम्। समारोहे सः पोतस्य नवनियुक्त–दलस्य (कमीशनिंग क्रू) तथा जी. आर्. एस्. ई. अधिकारीणां च सह संवादं कृतवान्, च तेषां समर्पित–प्रयत्नानां प्रशंसा कृत्वा आई. एन. एस्. एंड्रोथ–पोतस्य समयोचित–प्रक्षेपणाय अभिनन्दनं दत्तवान्।

-------------------

हिन्दुस्थान समाचार / अंशु गुप्ता