Enter your Email Address to subscribe to our newsletters
-चिकित्सालयस्य तीरंदाजीति केंद्रस्य विद्यालयीयभवनानां च भविष्यति निर्माणम्
रायपुरम्, 6 अक्टूबरमासः (हि.स.)।प्रथमवारं कॉर्पोरेट् सोशल् रिस्पॉन्सिबिलिटी (CSR) निधेः उपयोगेन जशपुरजिलायाः विकासकार्याणि कृते ६१ कोटिः रूप्यकाणि आवंटितानि सन्ति। अनेन निधेः स्वास्थ्यसुविधा, शिक्षायाः च क्रीडाबुनियादी संरचना विकासाय जिलायाम् उपयुज्यते।
उल्लेखनीयं यत् लगभग द्विवर्षपूर्वं जशपुरजिलायाः बगिया-स्थः लाल् विष्णुदेव साय छत्तीसगढस्य मुख्यमन्त्रीपदं ग्रहित्वा जिलावासिनां मध्ये पिछडेपनात् मोक्षाय नवं आशां प्रज्वालितवान्। मुख्यमन्त्रीरूपेण स्वप्रथमजिला प्रवासे सायज्येण जिलावासिनां प्रति प्रतिज्ञा प्रदत्ता यथा जिलायाः विकासस्य ऐतिहासिक-रोडमैपं निर्माणं भविष्यति। एषां प्रतिज्ञां पूर्तुं मुख्यमन्त्री शीघ्रं प्रयत्नं कुर्वन्ति।
– ३५ कोटिः लग्ने आधुनिकाः चिकित्सालयः
३५ कोटिः लागतिने जिलाधिकारस्थले जशपुरे शतशयकशयितं चिकित्सालयं निर्माणे अस्ति। निर्माणाधीनं स्व. जगदेव राम उरांव स्मृति चिकित्सालयं वनवासी कल्याण आश्रमेन सञ्चालितुं उत्तरदायित्वं प्राप्तम्। एतस्य चिकित्सालयस्य निर्माणकार्यं रायगढ् रोडे कल्याण आश्रम-चिकित्सालयस्य प्राङ्गणे शीघ्रं प्रचलति। स्वीकृतेषु निधिषु १७ कोटिः प्रावधानः कृतः। आगामे २०२६ वर्षे इदम् भवननिर्माणं सम्पूर्णं कर्तुं लक्ष्यं निर्धारितम्। १८ कोटिः निधिः अस्मिन आधुनिक-चिकित्सालये आवश्यकायाः चिकित्सकीय-साधनानि भौतिकसंसाधनानि च उपलम्भयितुं प्रयोज्यते।
– २० कोटिः लागतिने तीरन्दाजी केन्द्रम्
जिलायां तीरन्दाजी-केंद्रनिर्माणाय CSR निधेः २०.५३ कोटिः रूप्यकाणि स्वीकृतानि। एन.टी.पी.सी. CSR निधेः एतस्य निर्माणाय जिल्ला प्रशासनः सन्नायाम् भूमिं निश्चितवान्। अत्र आवासीय तीरन्दाजी-केंद्रे खिलाड़िभ्यः आधुनिकसंसाधनैः सह अन्ताराष्ट्रियस्तरस्य प्रशिक्षकः उपलब्धः भविष्यति। मुख्यमन्त्री विष्णुदेव सायज्ये दिवंगत कुमार दिलीपसिंह जूदेवस्य स्वप्नं साकारयित्वा पहाडी कोरवाः धर्नुविद्यायाम् निपुणाः राष्ट्रिय-अन्ताराष्ट्रियस्तरीय स्पर्धायोग्याः च भविष्यन्ति।
– अष्ट शालाभवनानि निर्माणीयानि
CSPTCL CSR निधेः जिलायां ८ शालाभवनानां निर्माणाय ६ कोटिः १९ लक्षं रूप्यकाणि स्वीकृतानि। एते भवनानि फरसाबहार ब्लॉकः पंडरीपानी, गारीघाट, कंदईभारा, कांसाबेल ब्लॉकः बांसबहार, कुनकुरी ब्लॉकः गिनाभार, लोधमा, बगीचा ब्लॉकः टटकेला, दुलदुला इत्यत्र निर्माणीयानि। एते शालाभवनानि छात्रेभ्यः उत्तमानि सुविधासहितं गुणवत्तायुक्तां शिक्षां प्रदास्यन्ति।
---------------
हिन्दुस्थान समाचार