Enter your Email Address to subscribe to our newsletters
उप मुख्यमंत्री अरुण सावो भाजपा कार्यालये 14 अक्टूबर दिनाङ्के पक्षीयकार्यकर्तॄणां जनतायाश्च श्रोष्यन्ति समस्याः
रायपुरम् 6 अक्टूबरमासः (हि.स.)।छत्तीसगढस्य उपमुख्यमन्त्री अरुणः सावः अद्य सोमवासरे नव-रायपुरनिवास् कार्यालये पत्रकारैः सह संवादकाले उक्तवान् – “राज्यस्य खनिज-राजस्वे पञ्चविंशत्याः वर्षाणां मध्ये चतुत्रिंशद्वद् वृद्धिः कृता जाता। एषा उपलब्धिः मुख्यमन्त्री विष्णुदेवस्य सायस्य सुशासन-फलम् अस्ति। मुख्यमन्त्री सायस्य नेतृत्वे राज्ये सरकार स्थाप्यतेऽनन्तरं छत्तीसगढं विकसितप्रदेशं कर्तुं साधनानां यथोचितं उपयोगं समीक्षां कृता। नवीनैः औद्योगिक-नीतिभिः निवेशस्य वृद्धये प्रोत्साहनं दत्तम्। सह-अस्ति कृष्याय तथा युवानां कौशल-विकासाय कर्म अपि क्रियते।”
उपमुख्यमन्त्री सावः प्रदेशकांग्रेस् प्रति हसितं कुर्वन् उक्तवान् – “कांग्रेस् मध्ये पदस्य प्राप्त्यर्थं स्पर्धा महती जातिः। अस्मिन् स्पर्धायाम् तेषां कार्यकर्तृषु महान् निराशा व्यापिता। जनहिते रचनात्मककार्य न संपद्यते, अतः जनाः अपि तासां दूरम् गताः। जनता निरन्तरं कांग्रेस् प्रति नकारात्मकम् अभिमतं ददाति।”
सावः उक्तवान् – “छत्तीसगढस्य स्वास्थ्यविभागः कफ-सिरप्-घटनायाः विषये सजगः। आवश्यकः एहतियातः यथासंभवं क्रियते। प्रदेशसरकारे अस्य विषयस्य ज्ञानम् अस्ति। अन्येषु प्रदेशेषु कफ-सिरप् छत्तीसगढे आपूर्ति नास्ति। अतः भयभीतिः नास्ति।”
उपमुख्यमन्त्री सावः अवोचत् – “प्रदेशभाजपा कार्यालये नियमिततया एकः मन्त्री कार्यकर्तॄणां जनानां च समस्यायाः समाधानार्थं उपस्थितः भवति। मध्ये विभिन्नकारणैः सहयोग-केंद्रः निवारितः आसीत्, अद्य पुनरारम्भः जातः। १४ अक्टूबरे अहम् स्वयं सहयोग-केंद्रे कार्यकर्तॄणां जनानां च समस्याः शृमोमि।”
---------------
हिन्दुस्थान समाचार