दार्जिलिङ् मध्ये आपदा, द्वादश घण्टेषु २६१ मि.मि. वर्षया अनेकानि स्थानेषु पर्वताः धंसिताः, अद्यापि २० जनाः मृताः; अद्य उत्तरबङ्गं गमिष्यति ममता बनर्जी
सिलीगुड़ी (पश्चिमबंगालः), 06 अक्टूबरमासः (हि.स.)। उत्तरबङ्गस्य दार्जिलिङ् प्रदेशे तदनुबद्धेषु च क्षेत्रेषु निरन्तरं प्रवृत्ता अतिवृष्टिः महतीं विनाशलीलां प्रसृतवती अस्ति। गतद्वादशघण्टाभ्यन्तरे २६१ मिलिमिटर् वर्षा अभिलेखिता, यस्यानन्तरं बहुषु स्थलेषु
आपदा


सिलीगुड़ी (पश्चिमबंगालः), 06 अक्टूबरमासः (हि.स.)। उत्तरबङ्गस्य दार्जिलिङ् प्रदेशे तदनुबद्धेषु च क्षेत्रेषु निरन्तरं प्रवृत्ता अतिवृष्टिः महतीं विनाशलीलां प्रसृतवती अस्ति। गतद्वादशघण्टाभ्यन्तरे २६१ मिलिमिटर् वर्षा अभिलेखिता, यस्यानन्तरं बहुषु स्थलेषु भूमिस्खलनं जातम्। अद्यापि न्यूनातिन्यूनं २० जनानां मृत्युः सुनिश्चिताभूत्, बहवः च पर्यटकाः विविधानि स्थानेषु बद्धाः सन्ति। राज्यसरकारा त्वरितं त्राणरक्षणकार्यं प्रवर्तयामास। मुख्यमन्त्रिणी ममता बनर्जी अद्य परिस्थितेः परीक्षणाय उत्तरबङ्गं यास्यति।

स्थानीयजनाः वदन्ति—एवमतिक्रान्तदुःस्थितिः सप्तविंशतिवर्षाभ्यन्तरे न दृष्टपूर्वा। अन्तिमवारं एषा आपदा संवत्सरे १९९८ अभवत्। मिरिक् तथा सुखियापोखरी क्षेत्रयोः अत्यधिकं नाशः जातः। बहवः गृहाः मार्गाः च धंसिताः, केचन सेतवः अपि प्रवाहे नीताः। मिरिक् प्रदेशे एवाधिकानां जनानां मृत्युः अभवत्।

राष्ट्रीयआपदाप्रतिसाददलः (NDRF), राज्यआपदाबलम्, सेना च, स्थानीयआरक्षकबलं च त्राणकर्मणि संलग्नाः सन्ति। तथापि, दुर्वातावरणात् अनेकाशु वारिषु उद्धारकार्यं विघ्नितम्। दुधिया, डामफेडर, दाराग्रां इत्यादिषु स्थलेषु गृहाणि सम्पूर्णतया विनष्टानि। अत्र स्थितानि बहूनि गृहातिथिस्थानानि (होमस्टे) तथा सीमा सुरक्षा बलस्य शिविरम् अपि क्षतिग्रस्तम्।

मुख्यमन्त्रिणी ममता बनर्जी उक्तवती यत् सा रविवासरप्रभातात् नवान्नस्थितनियन्त्रणकक्षात् परिस्थितिं पश्यति। सा अवदत्—“दुर्घटना कस्यानपि हस्ते नास्ति, वयं दुःखिता वयम्। अहं उत्तरबङ्गस्य पञ्चजनपदानां अधिकारिभिः विडियो-संवादेन सह संलप्स्ये। प्रभातात् एव अहं अवस्थानुग्रहेण निरीक्षणं कुर्वामि, सोमवासरमध्यान्हत्रयं पर्यन्तं उत्तरबङ्गं प्राप्स्यामि।”

प्रधानमन्त्री नरेन्द्र मोदी, राष्ट्रपतिः द्रौपदी मुर्मु च आपदायां मृतानां परिवाराणां प्रति संवेदना प्रकटयताम्। प्रधानमन्त्री सोशल-माध्यमे लिखितवान्—“दार्जिलिङ् क्षेत्रे च तत्समीपे च अतिवृष्ट्याः भूमिस्खलनस्य च कारणेन या स्थिति: जाता, तस्यां दृष्टिः स्थाप्यते। केन्द्रसरकारा पीडितानां सर्वथा साहाय्यं करिष्यति।”

पर्यटकाः बद्धाः, मार्गाः निरुद्धाः।गुरुतरभूमिस्खलनसेतुभङ्गाभ्यां कारणाभ्यां शिलिगुडी, दार्जिलिङ्, कलिम्पोंग्, सिक्किम् च एतेषां मध्ये मार्गसंपर्कः सम्पूर्णतया निरुद्धः। शिलिगुडीतः सिक्किमं कलिम्पोंगं च योजयन् राष्ट्रियराजमार्गः १० इदानीं निरुद्धः। बहुषु स्थलेषु तीस्ता-नद्याः जलप्रवाहः मार्गेषु प्रवहति इति समाचारः। विकल्पमार्गः ७१७ अपि निरुद्धः। तथैव शिलिगुडी-दर्जिलिङ् मध्ये सञ्चरति राष्ट्रियमार्गः ५५ च रोहिणीराजमार्गः अपि अवरुद्धः। दुधियासेतुभङ्गेन मिरिक् सम्पर्कः प्रायः विच्छिन्नः।

तथापि, विकल्परूपेण पंखाबाडी-राजमार्गः दार्जिलिङ्-मंगपु-मार्गश्च आंशिकं सञ्चारं वहतः। प्रशासनं मिरिके बद्धान् पर्यटकान् नलपाटोंग्-लोहगढमार्गेण शिलिगुडीं नयितुं व्यवस्थां कृतवान्। ममता बनर्जी अपि पर्यटकान् सम्बोध्य अवदत्—“मा भैष्ट, यत्र स्थिता: सन्ति, तत्रैव रहन्तु। होटल-प्रबन्धकाः कस्यचित् पर्यटकात् अधिकं भडं मा गृह्णन्तु। सर्वान् सुरक्षितरूपेण प्रत्यागमनाय सरकारायाः एव दायित्वम्।”

तृणमूलकाँग्रेस्-राष्ट्रीयमहासचिवः अभिषेक् बनर्जी अपि दार्जिलिङ्-आपदां प्रति चिन्तां प्रकटयामास, कार्यकर्तॄन् च पीडितसेवायां प्रवर्तितवान्। सः उक्तवान्—“माता दुर्गायाः आशीर्वादेन वयं एतस्मात् सङ्कटात् निःसरीष्यामः।” जीटीए-प्रमुखः प्रजातान्त्रिकमोर्चनेता अनीत् थापा अवदत्—“मिरिक्-प्रदेशे एव पञ्चदशजनानां मृत्युः जातः।” सः उक्तवान्—“प्रशासनं, अभियन्तारः, बीडीओ, एसडीओ, जनप्रतिनिधयः सर्वे त्राणकर्मणि निरतः सन्ति।” दार्जिलिङ्-सांसद् राजु बिष्टः केन्द्रं प्रति आग्रहं कृतवान् यत् राज्यं आपदाक्षेत्रं घोषितं क्रियताम्। सः उक्तवान्—“भारतीयजनतापक्षस्य कार्यकर्तारः त्राणकर्मणि प्रवृत्ताः, ते स्थानिकाधिकारिभिः निरन्तरं सम्पर्के सन्ति।”

कथं जातः एषः विनाशः —शनिवासररात्रे आरब्धा मूसलधारा वर्षा पर्वतान् कम्पितवती। निरन्तरं वर्षणेन भूमेः मृदा तरला अभवत्, अनेकेषु स्थलेषु भूमिस्खलनं जातम्। दुधिया, सौरेणी, डामफेडर, दिलाराम् इत्यादिषु स्थलेषु गृहाणि मार्गाश्च प्रवाहे नीताः। जलस्तरवृद्ध्या तीस्ता-दुधिया-नद्यौ आप्लाविते। प्रशासनः जनान् उन्नतप्रदेशेषु गन्तुं सजगं च भवितुं प्रार्थितवान्। त्राणशिविरेषु भोजनं चिकित्सासुविधा च उपलभ्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता