रामनगरस्य विश्वप्रसिद्ध रामलीलायां प्रातः कालीनाम् आरतीं दृष्ट्वा श्रद्धालवः आह्लादिताः
—भगवतो रामस्य राज्याभिषेकस्य आरत्या सह रामलीलायाः समापनम् —महताबेः प्रकाशे राममंडपस्य आरती जाता ,प्रदेश कांग्रेस अध्यक्षोःपि प्राप्नोत्। वाराणसी,06 अक्टूबरमासः (हि.स.)।वाराणसीनगरस्य विश्वप्रसिद्धायाः “रामनगरस्य रामलीला” भोरारती-दर्शनाय सोमवासरे र
c1b8a0e2e7edcbcf3118ca16d33443a5_1173168886.jpg


7ee3a375c1ffb030eee7c3a5ffe9bd8f_154901355.jpg


—भगवतो रामस्य राज्याभिषेकस्य आरत्या सह रामलीलायाः समापनम्

—महताबेः प्रकाशे राममंडपस्य आरती जाता ,प्रदेश कांग्रेस अध्यक्षोःपि प्राप्नोत्।

वाराणसी,06 अक्टूबरमासः (हि.स.)।वाराणसीनगरस्य विश्वप्रसिद्धायाः “रामनगरस्य रामलीला” भोरारती-दर्शनाय सोमवासरे रामलीलास्थले जनाश्रयस्य सम्मर्दः उत्पन्नः। महाप्रतापी रावणस्य वधं कृत्वा चतुर्दशवर्षपरान्तं अयोध्यां प्रतिनिवृत्ते भगवान् रामस्य राज्याभिषेक-लीलायाः आरती-दर्शनं कृत्वा श्रद्धालवः हृष्टाः अभवन्। रामनगर-दुर्गात् रामलीलास्थलं पर्यन्तं “राजारामस्य जयः, हर-हर महादेव” इत्यस्य गगनभेदीजयकाराः फिजासु प्रतिध्वनिताः।

भगवान् श्रीरामस्य राज्याभिषेक-लीलायाः आरती-दर्शनस्य अविस्मरणीयं साक्ष्यं प्राप्तुम् केवलं काशीनगरं न, अपितु पूर्वांचलप्रदेशः समीपवर्ती बिहारप्रदेशः च श्रद्धालुभिः सोमवासरे रात्र्याः विलम्बनात् आगताः। समीपवर्ती भवनचतुर्भागेषु, छतेषु, बुर्जिषु, चबूतरिषु, मन्दिरेषु च जनाः रामलीलादर्शनाय स्थिताः। सम्पूर्णरात्रौ खुल्लवासमानसि लाखाः श्रद्धालवः “जय श्रीराम” तथा “हर-हर महादेव” जयकारैः प्रभुरामस्य भक्तिम् अनुभूतवन्तः।

भोरत्रये-तद्यां रामनगरकिलामार्गात् आरभ्य रामलीलास्थलं अयोध्यायमैदाने पादस्थानेन अपि रिक्तस्थानं न अभवत्। धक्कामुक्की-काले कतिपयः असहजपरिस्थितयः जाताः, किन्तु भगवान् रामप्रति प्रेम-समर्पणभावः एषां प्रति भारवतीभूतः। भोरारतीमध्ये प्रदेशकांग्रेसाध्यक्षः अजय रायः अपि श्रद्धाभावेन सहभागी अभवन्।

सोमवासरे प्रातःकालात् रामनगरकिलात् पूर्वकाशीनरेशस्य वंशजः महाराजः डॉ॰ अनन्तनारायणसिंहः राजपरिवारस्य सदस्यैः दरबारिभिः सह पैदलं गत्वा रामलीलास्थलं अयोध्यायमैदाने आगताः। प्रातः लगभग ५:४५ वादने प्रभातकिरणाः पूर्वतः प्रदर्शिताः। माता कौशल्या अयोध्यायाम् राजसिंहासने विराजमानं भगवान् रामं सीतया लक्ष्मणभिः भरतशत्रुध्नैः सह, श्रीरामस्य चरणयोः शिरोमणिहनुमतः नमस्कारं कृत्वा आरती सम्पादिता।

घण्टाघड़ियालध्वन्याः मध्ये लाल-सफेदमहताबीरोश्न्याम् आरतीकाले डॉ॰ अनन्तनारायणसिंहः नखपादैः किलातः अयोध्यायमैदाने आगताः। परम्परानुसारं तैः भगवान् श्रीरामस्य तिलकं कृतम्, आशीर्वादं च प्राप्य लीला आरब्धा। मशाल-महताबीरोश्न्याम् आरतीकाले रामनगरस्य प्रत्येककोणः “राजारामचंद्रस्य जयः, हर-हर महादेव” इत्यस्य गगनभेदीजयकारैः गम्भीरः अभवत्।

भगवान् स्वरूपाणां भव्यआरतीपरान्तं राज्याभिषेक-लीला आयोजिता। एतेषु समये लाखाः श्रद्धालवः गदगदभावेन चरणयोः प्रणामं कृत्वा भगवान् रामस्य अनुपमं रूपं निरक्षत। गुरु वशिष्ठः, लंकापतिः महाराजः विभीषणः, राजा सुग्रीवः, युवराजः अंगदः, महाबली हनुमानः च सहितान् अनेकवीरबानराः अपि उपस्थिताः, श्रीरामस्य राजरूपदर्शनार्थम् उत्सुकाः।

रामलीलायां गुरु वशिष्ठस्य आज्ञया भगवान् श्रीरामः शिरोमुखं नयित्वा सर्वान् अभिवदन्ति। भगवान् रामः युवराजं अंगदं उपदेशयति, तं किष्किन्धां प्रेषयति। रामलीलायाम् भगवान् रामः स्ववानरीसेनां समायोजयति, एकैकं आलिङ्ग्य वस्त्राभूषणानि प्रदत्त्वा प्रेषयति। सुग्रीवः जामवंतः नल-नीलः च भगवान् आज्ञया स्वराज्ये प्रत्यागच्छन्ति। किन्तु युवराजः अंगदः तत्र एव श्रीरामस्य चरणयोः स्थातुम् इच्छति। तत् दृष्ट्वा भगवान् रामः अंगदं उत्तीयमानं कृत्वा उक्तवान् — “किष्किन्धायाः राज्यम् संभालय, तत्र जनतायाः योग्यबलवान् राजा आवश्यकः।” पश्चात् अंगदः स्वदेशाय प्रस्थानम् अकरोत्।

लीला सम्पन्नेऽस्ति, परम्परानुसारं सर्वप्रथम महाराजः अनन्तनारायणसिंहः रामलीलास्थलं प्रस्थानम् अकरोत्।

---------------

हिन्दुस्थान समाचार