भारते विनिर्माणाय गुणवत्ता केंद्राय च एक अरब डॉलरमितस्य निवेशं करिष्यति एली लिली
नवदिल्‍ली, 06 अक्‍टूबरमासः (हि.स)।वैश्विकऔषधनिर्माता संस्था एली लिली एण्ड् कम्पनी भारतदेशे एकस्मिन् अर्ब-डॉलर्-अधिकं निवेशं कर्तुं योजनाां करोत्। एषः निवेशः आगामिषु कतिपयवर्षेषु अनुबन्ध-निर्माणं वृद्ध्यर्थं भविष्यति, येन भारतदेशे संस्थायाः आपूर्ति
दवा निर्माता एली लिली एंड कंपनी के लोगो का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 06 अक्‍टूबरमासः (हि.स)।वैश्विकऔषधनिर्माता संस्था एली लिली एण्ड् कम्पनी भारतदेशे एकस्मिन् अर्ब-डॉलर्-अधिकं निवेशं कर्तुं योजनाां करोत्। एषः निवेशः आगामिषु कतिपयवर्षेषु अनुबन्ध-निर्माणं वृद्ध्यर्थं भविष्यति, येन भारतदेशे संस्थायाः आपूर्तिशृङ्खलाशक्तयः अपि संवर्धयिष्यन्ति।

संस्थया सोमवासरे प्रकाशिते निवेदने उक्तं यत् आगामिवर्षेषु भारतदेशे नूतनानि अनुबन्धनिर्माण-सुविधास्थलानि च हैदराबाद्-नगरे निर्माणगुणवत्ताकेन्द्रं च स्थापयितुं एक-अर्ब-डॉलरात् अधिकं निवेशं करणीयम् इति योजना अस्ति। अस्य रणनीतिकनिवेशस्य फलतः संस्थायाः निर्माण-आपूर्तिक्षमताः अधिकं दृढीभविष्यन्ति, येन तस्याः विकसितमानः विभागः समर्थं लप्स्यते।

एली लिली इण्टरनेशनल् इत्यस्य अध्यक्षः पैट्रिक् जॉन्सन् इत्यनेन उक्तं “वयं विश्वव्यापी औषधनिर्माण-आपूर्तिक्षमतां वृद्ध्यर्थं महत्त्वपूर्णं निवेशं कुर्मः।”

संस्थायाः वक्तव्यानुसारं हैदराबाद्-केंद्रं देशव्यापिनस्य अनुबन्धनिर्माण-जालस्य कृते तांत्रिक-पर्यवेक्षणं दास्यति। नूतन-सुविधानां कृते भर्ती-प्रक्रिया शीघ्रं आरब्धुं अपेक्ष्यते, यस्यां अभियान्त्रिकी, रसायनशास्त्र, विश्लेषणशास्त्र, गुणवत्तानियन्त्रणम्, आश्वासनं, व्यवस्थापनं च इत्येषु विभागेषु पदस्थानाानि स्युः।

संस्था २०२० तः आरभ्य मधुमेह, स्थौल्यम्, अल्जाइमर-रोगः, कर्कट-रोगः, स्व-प्रतिरक्षाजन्यस्थितीनां रोगाणां उपचारार्थं औषधानां समर्थनाय विश्वस्तरे निर्माण-सुविधानां निर्मितौ, विस्तारः, अधिग्रहणं च कृते पञ्चपञ्चाशत्-अर्ब-डॉलर्-अधिकं निवेशं कृतवती अस्ति।

---------------

हिन्दुस्थान समाचार