पर्यावरण संरक्षणम् आधृत्य साइकिल जागरूकता यात्रा आयोजिता
हजारी-उद्यानम्, 6 अक्टूबरमासः (हि.स.)।पर्यावरणसंरक्षणसमितेः तत्वावधानं सोमवासरे पर्यावरणसाइकिलजागरूकतरोली आयोजिता। उपायुक्तः शशिप्रकाशसिंहः तथा जिल्ला-वनाधिकारिणः (पूर्वी) उज्ज्वलकुमारः, (पश्चिमी) मौनप्रकाशः, (वन्यप्राणी) सूरजकुमारः च संयुक्तरूपेण
हरी झंडी दिखाते उपायुक्त व अन्य।


हजारी-उद्यानम्, 6 अक्टूबरमासः (हि.स.)।पर्यावरणसंरक्षणसमितेः तत्वावधानं सोमवासरे पर्यावरणसाइकिलजागरूकतरोली आयोजिता। उपायुक्तः शशिप्रकाशसिंहः तथा जिल्ला-वनाधिकारिणः (पूर्वी) उज्ज्वलकुमारः, (पश्चिमी) मौनप्रकाशः, (वन्यप्राणी) सूरजकुमारः च संयुक्तरूपेण कनहरीस्थलात् हरितध्वजं प्रदर्श्य जागरूकतासाइकिलयात्रा प्रेषितवन्तः।

अस्मिन अवसरं उपायुक्तः उक्तवान् यत् पर्यावरणसंरक्षणं सर्वेषां सामूहिककर्तव्यं अस्ति। साइकिलचालनात् न केवलं प्रदूषणं न्यूनं भवति, किन्तु स्वस्थजीवनशैली अपि प्रवर्ध्यते। ते सर्वजनान् अधिकाधिकं पौधारोपणं कर्तुं तथा साइकिलादिकं पर्यावरणसौम्यं साधनं प्रयोजयितुं प्रेरितवन्तः।

यात्रा बहुसंख्यया पाठशालाछात्राः, युवाः, सामाजिकसंगठनानि तथा वनविभागकर्मचारिणः सहभागी अभवन्। प्रतिभागिनः “स्वच्छवायुः, हरितधरा साइकिलचलाओ, प्रदूषणभगाओ” इत्यादीनि नाराणि उच्चारितवन्तः जनान् पर्यावरणस्य प्रति जागरितुम्।

यात्रापरान्तं उपायुक्तः तथा जिल्ला-वनाधिकारिणः वनविभागस्य नवनिर्मितं बायोडायवनगरीयोद्याने अवलोकयित्वा विभिन्नप्रजातीनां पौधानां, औषधीयवनस्पतीनां च पर्यावरणसंरक्षणसम्बद्धव्यवस्थाः निरीक्ष्य। अस्मिन् अवसरे वनविभागस्य अधिकारीः, पर्यावरणसमितेः सदस्याः, स्थानीयजनप्रतिनिधयः तथा विविधविद्यालयानां छात्राः-छात्राः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार