फ्रांसदेशे राजनैतिकसंकटे सञ्चलति सति नूतनसर्वकारस्य गठनं कृतम्
पेरिसनगरम्, 06 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः इमैनुएल् मैक्रों इत्याख्यः रविवासरे राष्ट्रस्य नूतनसर्वकारस्य घोषणां कृतवान्, यस्याः प्रधानमन्त्रित्वं सेबास्टियन् लेकोर्नू करिष्यति। नूतनसर्वकारस्य पुरतः प्रमुखाव्हानानि अस्ति — सन् 2026 तमे वर्षस्य अ
फ्रांसदेशे राजनैतिकसंकटे सञ्चलति सति नूतनसर्वकारस्य गठनं कृतम्


पेरिसनगरम्, 06 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः इमैनुएल् मैक्रों इत्याख्यः रविवासरे राष्ट्रस्य नूतनसर्वकारस्य घोषणां कृतवान्, यस्याः प्रधानमन्त्रित्वं सेबास्टियन् लेकोर्नू करिष्यति। नूतनसर्वकारस्य पुरतः प्रमुखाव्हानानि अस्ति — सन् 2026 तमे वर्षस्य अर्थसंकल्पः विभक्तया अस्थिरया च संसदया पारितुं प्रयत्नः।

मन्त्रिणां सूची अधो निर्दिष्टा अस्ति —

राज्यमन्त्रिणः —

एलिज़ाबेथ् बोर्न — शिक्षामन्त्री।

मैनुएल् वाल्स् — प्रवासी तथा विदेशक्षेत्रमन्त्री।

जेराल्ड् डार्मानिन् — न्यायमन्त्री।

ब्रूनो रिटायो — गृहमन्त्री।

ब्रूनो ले मेर् — रक्षामन्त्री।

मन्त्रिणः —

कैथरीन् वात्रिन् — स्वास्थ्य एवं श्रममन्त्री।

रशीदा दाती — संस्कृतिमन्त्री।

रोलां लेस्क्यूर् — अर्थव्यवस्था तथा वित्तमन्त्री।

जाँ-नोएल् बारो — विदेशमन्त्री।

एरिक् वोर्थ् — नगरयोजना तथा आवासनमन्त्री।

एग्नेस् पानिए-रुनाशे — पर्यावरणमन्त्री।

एनी जेनेवार्ड् — कृषिमन्त्री।

अमेली दे मॉनशालिन् — अर्थसंकल्पमन्त्री।

नईमा मौटचू — नागरिकसेवा, कृत्रिमबुद्धि तथा संख्याजन्यविषयमन्त्री।

फिलिप् टाबारो — परिवहनमन्त्री।

मरीना फेरारी — क्रीडा तथा युवाविषयमन्त्री।

कनिष्ठमन्त्रिणः —

ऑरोर् बेर्जे — सर्वकारस्य प्रवक्ता तथा लैङ्गिकसमता मन्त्री।

मैथ्यू लेफेवर् — संसद्सम्बन्धविषयेषु प्रभारी मन्त्री।

--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता