Enter your Email Address to subscribe to our newsletters
पेरिसनगरम्, 06 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः इमैनुएल् मैक्रों इत्याख्यः रविवासरे राष्ट्रस्य नूतनसर्वकारस्य घोषणां कृतवान्, यस्याः प्रधानमन्त्रित्वं सेबास्टियन् लेकोर्नू करिष्यति। नूतनसर्वकारस्य पुरतः प्रमुखाव्हानानि अस्ति — सन् 2026 तमे वर्षस्य अर्थसंकल्पः विभक्तया अस्थिरया च संसदया पारितुं प्रयत्नः।
मन्त्रिणां सूची अधो निर्दिष्टा अस्ति —
राज्यमन्त्रिणः —
एलिज़ाबेथ् बोर्न — शिक्षामन्त्री।
मैनुएल् वाल्स् — प्रवासी तथा विदेशक्षेत्रमन्त्री।
जेराल्ड् डार्मानिन् — न्यायमन्त्री।
ब्रूनो रिटायो — गृहमन्त्री।
ब्रूनो ले मेर् — रक्षामन्त्री।
मन्त्रिणः —
कैथरीन् वात्रिन् — स्वास्थ्य एवं श्रममन्त्री।
रशीदा दाती — संस्कृतिमन्त्री।
रोलां लेस्क्यूर् — अर्थव्यवस्था तथा वित्तमन्त्री।
जाँ-नोएल् बारो — विदेशमन्त्री।
एरिक् वोर्थ् — नगरयोजना तथा आवासनमन्त्री।
एग्नेस् पानिए-रुनाशे — पर्यावरणमन्त्री।
एनी जेनेवार्ड् — कृषिमन्त्री।
अमेली दे मॉनशालिन् — अर्थसंकल्पमन्त्री।
नईमा मौटचू — नागरिकसेवा, कृत्रिमबुद्धि तथा संख्याजन्यविषयमन्त्री।
फिलिप् टाबारो — परिवहनमन्त्री।
मरीना फेरारी — क्रीडा तथा युवाविषयमन्त्री।
कनिष्ठमन्त्रिणः —
ऑरोर् बेर्जे — सर्वकारस्य प्रवक्ता तथा लैङ्गिकसमता मन्त्री।
मैथ्यू लेफेवर् — संसद्सम्बन्धविषयेषु प्रभारी मन्त्री।
--------------------
हिन्दुस्थान समाचार / अंशु गुप्ता