Enter your Email Address to subscribe to our newsletters
प्रयाग पाण्डे
महात्मनः गान्धेः सत्य-अहिंसयोः अचूकशस्त्रयोः सम्मुखे सर्वशक्तिमान् ब्रिटिश्-साम्राज्यं नितरां भयाक्रान्तं तिष्ठति स्म। एकस्य लङ्गोटधारिणः फकीरस्य केवलं निजीयात्रया औपनिवेशिकशासनस्य प्राणाः स्थगिताः इव भूत्वा निश्चलतां गच्छन्ति स्म। ब्रिटिश्-जनाः स्वस्य “कदापि न निमज्जन् सूर्यः” इति प्रसिद्धस्य साम्राज्यस्य अस्ताचलप्रवेशे महद्भयं अनुभवन्ति स्म। महात्मनः सत्य-अहिंसारूपाभ्यां अस्त्राभ्यां भयभीता ब्रिटिश्-सरकारा तस्य सर्वासु क्रियासु तीक्ष्णदृष्ट्या नित्यं निरीक्षणं कुर्वन्ति स्म।
ब्रिटिश्-सर्वकारो महात्मनः गान्धिनः सर्वासु यात्रासु गुप्तचरेभ्यः अनुगमनं कारयामास। सः गान्धेः १९२९ तमे वर्षे कुमाऊँ प्रदेशस्य यात्राकाले अपि गुप्तचरेण अनुसृतः आसीत्। तस्य यात्राकाले सी.आई.डी. इति नाम्ना प्रसिद्धस्य विभागस्य द्वौ अधिकारी गान्धेः पृष्ठतः अनुव्रजेताम्। एषः विषयः अपि १९२९ तमे वर्षे संयुक्तप्रान्तस्य (अधुना उत्तरप्रदेशः) विधानपरिषदि उपस्थापितः आसीत्। तत्र तत्कालीनसरकारा अपि स्वीकृतवती यत् गुप्तचरविभागस्य अधिकारी गान्धिनः कुमाऊँ प्रदेशे विंशतिदिनपर्यन्तं सम्पूर्णदौर्ये अनुगमनं कृतवन्तः आसन्।
गान्धीजी १९२९ तमे वर्षे कुमाऊँप्रदेशस्य यात्रां कृतवान्। सः १४ जूनतः ५ जुलाईपर्यन्तं विविधेषु नगरेषु प्रविष्टः आसीत्। तस्य यात्रायाः मुख्योद्देशः दरिद्रनारायणस्य साहाय्याय चन्दः संग्रहीतुं आसीत्। तस्य यात्राकाले सः नैनीताल्, भवाली, गरमपानी, टाडीखेत्, अल्मोड़ा, बागेश्वर, कौसानी इत्यादिषु स्थानेषु गत्वा जनसभासु भाषणानि दत्तवान्, सहस्रशः जनैः सह मिलितवान् च। सः द्वादशदिनानि कौसानीयां विश्रामं कृतवान्, यत्रैव सः “अनाशक्तियोग” इत्यस्य प्रस्तावनां अपि लिखितवान्।
गुप्तचरविभागेन गान्धेः यात्रायां कृतं अनुगमनं पण्डितगोविन्दवल्लभपन्तेन १९२९ तमे वर्षे डिसेम्बरमासे संयुक्तप्रान्तविधानपरिषदि उपस्थापितेन ताराङ्कितप्रश्नेन प्रकाशितम्। तदा पण्डितः पन्तः स्वराज्यपक्षस्य नेता आसीत्। सः १३ डिसेम्बर १९२९ तमे दिनाङ्के ताराङ्कितप्रश्नं प्रस्तुत्य पृष्टवान् — “किं महात्मा गान्धेः १४ जूनतः ५ जुलाईपर्यन्तं कुमाऊँप्रदेशे यात्राकाले गुप्तचरविभागस्य अधिकारीभ्यः अनुसृताः?”
सर्वकारः उत्तरदाने स्वीकृतवान् यत् सी.आई.डी. इत्यस्य द्वौ अधिकारी गान्धेः यात्रायाः मुख्यघटनानां विवरणं संग्रहीतुं सततं तत्र उपस्थितौ आस्ताम्। तौ अधिकारी कौसानीयां गान्धेः सह एव तिष्ठन्तौ आस्ताम्। तयोः यात्रायाः आरम्भः अपि तस्मिन्नेव दिने जातः यदा गान्धीजी स्वसहचरैः सह यात्रां प्रारब्धवान्। किञ्च, कदाचित् तयोः वाहनानि गान्धेः वाहनस्य अतीव समीपे आगतवन्ति स्म।
सर्वकारःउक्तवान् यत् गान्धेः यात्रायाः मुख्यवृत्तान्तानां प्रतिवेदनार्थं सी.आई.डी.-अधिकारिणौ प्रेषितौ आस्ताम्, तयोः व्ययः त्रिशत्पञ्चाशदधिकरूप्यकपरिमितः आसीत्। सर्वकारस्य तर्कः आसीत् यत् गान्धीजी तादृशेषु स्थानेषु गतवान् यत्र जिला-पुलिस् नासीत्, तस्मात् विशेषाधिकारिणौ तत्र प्रेषितौ।
एतस्मिन् विषये पण्डितगोविन्दवल्लभपन्तः प्रश्नं कृतवान् — “यदा नैनीताल्, अल्मोड़ा, रानीखेत् इत्यादिषु पूर्णकालिकपुलिसाधिकारिणः सन्ति, तर्हि गुप्तचराधिकारिणौ किमर्थं प्रेषितौ?” तस्मै उत्तरं दत्वा सरकारा उक्तवती — “ते अधिकारी दौरे न गच्छन्ति; यदि तयोः स्थाने त एव प्रेष्येरन्, तर्हि यात्राभृत्यव्ययः समान एव स्यात्।”
एतेन विषये पण्डितः पन्तः विधानपरिषदि दीर्घं तीव्रं च भाषणं कृतवान्। सः ब्रिटिश्-सर्वकारस्य कृत्यं मूर्खतामयं इति निर्दिष्टवान्। ततः परिषदाध्यक्षः प्रश्नं निरस्त्य अन्यप्रश्नं प्रारब्धवान्। तथापि गान्धिनो अंवेषकविषयकः अयं प्रसङ्गः दीर्घकालं यावत् संयुक्तप्रान्तस्य राजनैतिकमञ्चे गरमः आसीत्।
(लेखकः वरिष्ठपत्रकारः अस्ति।)
---------------
हिन्दुस्थान समाचार