असमे अद्य भविष्यति धनस्य अधिष्ठात्री देवी लक्ष्म्याः पूजा
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;} गुवाहाटी, 06 अक्टूबरमासः (हि.स.)।असमी-पञ्चाङ्गानुसारं धनस्य ऐश्वर्यस्य वैभवस्य अधिष्ठात्री देवी लक्ष्मीमातः अद्य पूज्यते। राज्यवासी लक्ष्मीपू
मां लक्ष्मी


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}

गुवाहाटी, 06 अक्टूबरमासः (हि.स.)।असमी-पञ्चाङ्गानुसारं धनस्य ऐश्वर्यस्य वैभवस्य अधिष्ठात्री देवी लक्ष्मीमातः अद्य पूज्यते। राज्यवासी लक्ष्मीपूजायाः तैयारीं कुर्वन्ति। प्रतिगृहे धनस्य अधिष्ठात्री देवी लक्ष्मीमातः पूजां च आराधनां च कर्तुं भविष्यति।

शास्त्राणां अनुसारं लक्ष्मीपूर्णिमायाः पावनसन्ध्यायां यदि कोऽपि भक्तः देवी लक्ष्मीं पूजयति तर्हि तस्य सर्वाः इच्छाः सिद्ध्यन्ति। अतः धनस्य अधिष्ठात्री देवी लक्ष्मीस्य आराधनाय सम्पूर्णं राज्यं उल्लसितम् अस्ति। सर्वे मातः लक्ष्मीं स्वागताय सज्जाः। पूजायाः सामग्रीभिः राज्यस्य बाजाराः पूर्णा: सन्ति।

राज्यस्य लक्ष्मीमन्दिरेभ्यः अन्येषु स्थानेषु अपि देवी लक्ष्मीस्य पूजाः आयोज्यन्ते। अधिकांशं लक्ष्मीमन्दिराणि अलङ्कारितानि सन्ति। आषाढमासस्य पूर्णिमायां हिंदुधर्मावलम्बिनः माता लक्ष्मीं पूजयन्ति। माता लक्ष्मीस्य आशीर्वादेन वर्षपर्यन्तं गृहं धनधान्यपूर्णं भवति।

उल्लेखनीयम् यत् शारदीयदुर्गापूजायाः समाप्त्यन्तरं पूर्णिमायां धनैश्वर्याधिष्ठात्री देवी लक्ष्मीपूजा आयोज्यते। लक्ष्मीपूजायाः अवसराय राज्यस्य बाजाराः पूजासामग्रीभिः पूर्णाः। समवायेन देवी लक्ष्मीस्य मूर्तयः, लक्ष्मीपांचाली, लक्ष्मीप्रतीकचरणयुगलानि, रंग-बिरङ्गाल्पना, धानगट्ठाः, कमलपुष्पाणि, आमकूटाः, केलेफलानि च सहितं विपण्यः सज्जाः।

राज्यस्य अन्यापणैः सह गुवाहाटीस्थाः पलटनबाजारः, फैंसीबाजारः, शिलपुखुरी, गणेशगुरी, बेलतला इत्यादिषु, रंगिया, हाजो, नलबाड़ी, बाइहाटा-चाराली इत्यादिषु स्थानीयव्यापरिणः प्रातःकाले पूजासामग्रीं स्थापयित्वा दृश्यन्ते। पूर्वकालेन तुलना क्रियते चेत्, सर्वेषां सामग्रीमूल्यं वृद्धं, तथापि देवी लक्ष्मीं स्वशक्त्या पूजितुं सर्वे सज्जाः।

राज्यस्य कोणकोणेषु द्वि-त्रिदिनपर्यन्तं रंगारंगकार्यक्रमैः सह लक्ष्मीपूजा आयोज्यते।

-------------

हिन्दुस्थान समाचार