भविष्यत्काले संस्कृतैव परस्परस्य संस्कृतेः संयोजकभाषा भविष्यति — योगी आदित्यनाथः
मुख्यमन्त्रिणा अन्नपूर्णा-संस्कृत-महाविद्यालये बालकान् बालिकाश्च यन्त्राङ्कनयन्त्रं च वितरितम्। वाराणसी, 6 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे स्वस्य द्विदिवसीय-वाराणसी-भ्रमणस्य प्रथमदिवसे अन्नपूर्णा-ऋषिक
8a13cff90a9cde018f88fdd8e846b5c4_1665630591.jpg


dc4d9afe078de9ea99fc58458b2e12c0_784501060.jpg


मुख्यमन्त्रिणा अन्नपूर्णा-संस्कृत-महाविद्यालये बालकान् बालिकाश्च यन्त्राङ्कनयन्त्रं च वितरितम्।

वाराणसी, 6 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे स्वस्य द्विदिवसीय-वाराणसी-भ्रमणस्य प्रथमदिवसे अन्नपूर्णा-ऋषिकुल-ब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये, शिवपुरे, द्विशतं पञ्चाशत् छात्र–छात्राभ्यः सिलाई–यन्त्राणि, लेख्याङ्कन–यन्त्राणि (लैपटॉप) च प्रमाणपत्राणि च वितरितवान्। सः संस्कृतभाषां वैश्विकसंस्कृतेः संयोजकं माध्यमं इति निर्दिश्य तस्याः प्रचारप्रसारस्य आवश्यकतामपि प्रतिपादितवान्।

मुख्यमन्त्री योगी आदित्यनाथः काशी–अन्नपूर्णा–अन्नक्षेत्र–न्यासेन संचालितस्य सिव्यन–निर्माणं तथा संगणकप्रशिक्षणकेन्द्रस्य चतुर्दश–सत्रान्तसमारोहे सम्मिलितवान्। सः तस्मिन् कार्यक्रमे मन्दिरस्य महन्तं शंकरपुरीं च तस्य लोककल्याणकारी–कृत्यं च प्रशंस्य उक्तवान् यत् अयम् आश्रमः शताधिक–अष्टवर्षाणि यावत् जनसेवायाम् निरन्तरं सक्रियः अस्ति। मुख्यमन्त्रिणा प्रशिक्षणं प्राप्तवत्यः कन्याः, भगिन्यः, छात्राश्च अभिनन्दिताः। उक्तवान् च — “माता अन्नपूर्णाया: प्रसादेनैव अस्माकम् अन्नस्य प्राप्तिः भवति।”

सः उक्तवान् — “अस्माकं भाग्यं यत् काशी–नगरीं विश्वस्य प्रसिद्धतमः नेता प्रधानमन्त्री नरेन्द्रमोदीः नेतुं योजयति।”

तथैव सः अवदत् यत् प्रधानमन्त्रिणा नारीणामुत्थानार्थं “बेटी बचाओ, बेटी पढ़ाओ” अभियानम् आरब्धम्। राज्ये षष्टिलक्षं महिलाभ्यः आवासः, द्वादशकोट्यधिकेभ्यः जनानां शौचालयः प्रदत्तः, दशकोट्यधिकेभ्यः जनानां ग्यास्–संबन्धः, त्रिकोट्यधिकेभ्यः जनानां गृहप्रमाणपत्रं च प्रदत्तम्। अस्मिन्नेव प्रकारेण स्वास्थ्ये, शिक्षायाम्, कौशलमिशनकार्यक्रमेण च सर्वकारः निरन्तरं महिलाः स्वावलम्बिन्यः कृत्वा तासाम् उन्नतिं करोति। तेन उक्तं यत् कृषि–क्षेत्रात् परं वस्त्र–क्षेत्रं विश्वे सर्वाधिकं जनान् रोजगारं ददाति।

मुख्यमन्त्रिणा नारीभ्यः उक्तम् — “यावत् भवन्त्यः सिव्यनम् करिष्यन्ति, तावत् तासाम् आयः वर्धिष्यते।” तेन “वन–डिस्ट्रिक्ट–वन–प्रोडक्ट” योजना अपि उदाहरणरूपेण प्रदर्शिता। उक्तं च — “यत् महिलाभिः अत्र निर्मितं वस्त्रं विश्वस्य महिलाभिः ध्रियते। आज राज्यस्य राजधानीस्थाने एकसहस्रं शतं एकं (११००) एकरप्रदेशे वस्त्रमित्र–उद्यानं निर्मीयते। राज्यस्य अनेकेषु स्थलेषु वस्त्र–उद्योग–उद्यानं निर्मीयते, यत् आगामिकाले वस्त्र–रोजगारस्य वरदानं भविष्यति।”

संस्कृत–भाषायाः महत्त्वं निर्दिश्य मुख्यमन्त्रिणा उक्तं — “आगामिकाले संस्कृतैव सा भाषा भविष्यति या जगतं एकेन सांस्कृतिक–सूत्रेण बध्नाति।”

सरकारः संस्कृत–उन्नतेः कृते छात्रवृत्तिं, भोजननिवासं, उच्चस्तरीय–अनुसन्धानाय च सततं प्रयतते।

विश्वस्य प्रथमः विश्वविद्यालयः तक्षशिला अपि भारतस्य एव देनः आसीत्, यस्य प्रसूतः पाणिनिः, यस्य व्याकरणं अद्यापि द्रष्टुं शक्यते।

महर्षिणा वाल्मीकिना अपि जगति प्रथमं संस्कृत–महाकाव्यं रचितम्।

मुख्यमन्त्रिणा कार्यक्रमस्य आरम्भः माता सरस्वत्याः, भगवान् महादेवस्य, माता अन्नपूर्णायाश्च प्रतिमासु पुष्पांजलिं समर्प्य दीपप्रज्वलनपूर्वकः कृतः।

तस्मिन् अवसरे अन्नपूर्णामन्दिरस्य महन्तः शंकरपुरीः मुख्यमन्त्रिणं स्वागतं कृत्वा तस्य प्रति कृतज्ञतां व्यक्तवान्।

अस्मिन् अवसरे राज्यस्य मुद्रांकन्यायालय–पञ्जीकरणशुल्कराज्यमन्त्री (स्वतन्त्रप्रभार) रविन्द्र–जायसवालः, आयुष–खाद्य–सुरक्षा–राज्यमन्त्री (स्वतन्त्रप्रभार) डॉ. दयाशंकर–मिश्रः ‘दयालुः’, जिलापरिषद्–अध्यक्षा पूनम–मौर्या, अनेके विधायकाः, विधानपरिषद्–सदस्याः, मण्डलायुक्तः एस्. राजलिङ्गम्, आरक्षक–आयुक्तः मोहित–अग्रवालः, उपमहानिरीक्षकः वैभवकृष्णः, अपर–आरक्षक–आयुक्तः शिवहरिः–मीना, मुख्यविकास–अधिकारी हिमांशुनागपालः च अन्ये बहवः गण्यमान्यजनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता