Enter your Email Address to subscribe to our newsletters
कोलंबो, 6 अक्टूबरमासः (हि.स.)। कोलम्बो नगरे खेले जातस्य महिला एकदिवसीय विश्वकपस्य २०२५ तमस्य स्पर्धायां भारतदेशेन पाकिस्तानं ८८ रनैः पराजित्य निरन्तरं द्वितीयं जयलाभं प्राप्तम्।
भारतीयनायिका हरमनप्रीत् कौर् मैचानन्तरम् उक्तवती यत् — “एषः आमस्यानां कृते अत्यन्तमहत्त्वपूर्णः मुकाबलः आसीत्, अहं च विजयेनात्यन्तं हृष्टा अस्मि, किन्तु एषः सरलः नाभवत्।”
भारतस्य फलप्रयोगः पुनः एकवारं कम्पितः जातः, दलं च २०३ रणेभ्यः सप्तविकेटानि नष्टानि कृत्वा संघर्षं कुर्वत् आसीत्। तथापि अन्ते ऋचा घोष् नामकी फलप्रयोगकर्त्री २० गोळकेषु ३५ अङ्कान् निर्माय अजेता स्थिता, स्कोरं च २४७ रणेभ्यः पर्यन्तं नीतवती।
मैचानन्तरं हरमनप्रीत् उक्तवती — “सत्यमेव वदामि, अस्मिन् पिच् उपरि फलप्रयोगः सुलभो नासीत्। अस्माभिः केवलं चिन्तितं यत् यावत् दीर्घं खेलितुं शक्यते, तावत् उत्तमम्। यदा वयं अत्र त्रिकोणीयशृंखलायां पूर्वं क्रीडितवन्तः, तदा विकेट् भिन्नाः आसन्। किन्तु गतद्विदिनस्य वर्षया पिच् दृढा जाता। अस्माकं योजना आसीत् — यावत् अन्तिमं विकेट् रक्ष्यन्तां, यतः अन्त्येषु ओवरसु रनाḥ उत्पादयितुं शक्यन्ते।”
गोलप्रयोगे भारतस्य क्रान्ति गौड् इति तेजस्विनी अद्भुतं प्रदर्शनम् अकरोत्। तया पाकिस्तानस्य आरम्भं विक्षुब्धं कृतम् — प्रारम्भिकदशसु ओवरसु सदफ् शमास् आलिया रियाज़् च इत्येतयोः विकेटौ प्राप्ते। सा २० रणेभ्यः त्रयाणि विकेटानि प्राप्तवती, “प्लेयर् ऑफ् द मैच्” अपि अभवद्।
एवमेव एष एव क्षेत्रः आसीत् यत्र क्रान्तिना अस्यैव वर्षे मई मासे स्वस्य एकदिवसीय पदार्पणं कृतम्। स्वदेशीयएकदिवसीयअन्तिमस्पर्धायां तया चतुर्भिः गोळकैः चत्वारि विकेटानि प्राप्तानि आसन्, येन सर्वे आश्चर्यचकिताः अभवन्।
नायिका हरमनप्रीत् तस्याः प्रशंसां कृत्वा उक्तवती — “क्रान्तिना अद्भुतं गोलप्रयोगं कृतम्। रेनुका अपि अपरस्मिन् पार्श्वे उत्तमं लाइन्–लेंथ् धारयन्ती आसीत्, येन अस्माभिः आरम्भे एव ब्रेकथ्रूः प्राप्ताः।”
तथापि भारतदले क्षेत्ररक्षणे कतिचन अवसराः गृहीताः नासन्। दलं चतुर्णां कॅच् उपेक्षां कृतवद्, यस्मिन् त्रयः कॅच् सिद्रा अमीन् इत्यस्याः आसन्, या पाकिस्तानस्य सर्वाधिकरननिर्मात्री आसीत्। हरमनप्रीत् स्वीकारवती — क्षेत्ररक्षणे सुधारस्य आवश्यकता अस्ति।
सा उक्तवती — “अस्माभिः क्षेत्ररक्षणे स्वयमेव निराशाः अभवाम। बहवः अवसराः लब्धाः ये वयं न गृहीत्वन्तः, तथापि विजयानन्तरं हर्षः तु अवश्यः भवति।”
हरमनप्रीत् आगामीनि मैच् दृष्ट्वा उक्तवती — “अद्य वयं अस्याः विजयस्य आनन्दं भोक्तुम् इच्छामः। पारिष्काराय बहूनि क्षेत्राणि सन्ति, किन्तु अद्य विजये हर्षः। वयं भारतं प्रत्यागच्छामः, यत्र अस्माभिः पिच् उत्तमं ज्ञायते। दृष्टव्यम् एतत् यत् आगामिनि दलसंयोजनं कथं भविष्यति, तथा च वयं दिने दिने कथं उत्तमान् भवेम।”
भारतस्य आगामौ द्वे प्रतिस्पर्धे — अष्टम्यां तिथौ (९ अक्टूबर) दक्षिणआफ्रिका–विरुद्धं, द्वादश्यां तिथौ (१२ अक्टूबर) ऑस्ट्रेलिया–विरुद्धं, स्वदेशे (विशाखपट्टनम्) एव भविष्यतः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA