Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 6 अक्टूबरमासः (हि.स.)।श्री गणेशगञ्ज रामलीला समिति द्वारा रविवासरे निशीथे प्रदत्तम् पारम्परिकं भरतमिलापं शोभायात्रा समस्तं नगरं भक्तिमयमकरोत्।
भगवान् रामः लक्ष्मणः च सीता च वनवासात् प्रत्यागताः, तेषां भ्रातरौ भरते शत्रुघ्ने च संमिलनदृश्यः एतेषां उपस्थितेषु जनेषु सन्तप्तानि भावनाः उत्पन्नानि, लोचनानि अपि तर्षितानि। जय श्रीराम इत्यस्य जयघोषेण समग्रं गणेशगञ्ज गुञ्जयमानं अभवत्।
रविवासरातः आरभ्य सोमवासरप्रभातपर्यन्तं मार्गेषु श्रद्धालूनां जनसैलाबः प्रवृत्तः। आकर्षकाः झाङ्कयः शोभायात्रायै अद्भुतरूपं दत्तवन्तः। कुत्रचित् गङ्गावतरणदृश्यं, कुत्रचित् शिवताण्डवं, माता काल्याः झलकः, हनुमान्-सीता संवाद इत्यादयः झाङ्कयः जनानां हृदयं मोहयन्ति स्म।
बैंड्-बाजे च डी.जे. भक्तिधुनिषु यदा भगवान् रामस्य रथः प्रगतः, तदा सर्वत्र उत्सववातावरणं उत्पन्नम् अभवत्। नगरस्य गणेशगञ्जं, मुकैरीबाजारं, धुन्धीकटरा, त्रिमोहनी, सत्ती रोड्, बूढेनाथशिवमन्दिरं च यात्रा लालयितवती, पुनः गणेशगञ्जे समापितम्। अत्र मंचे भरतशत्रुघ्नौ भगवान् रामस्य स्वागतं कृतवन्तः।
गणेशगञ्जतिराहे यदा भगवान् रामः भरतः च परस्परं आलिङ्गितवन्तौ, तदा श्रद्धालवः भावविभोराः अभवन्। पुष्पवर्षा जयघोषः च मध्ये भक्तिवातावरणं एव त्रेतायुगस्य प्रत्यक्षं अनुभवति इव आसीत्। नगरस्य गलयः विद्युत्जहालरैः प्रकाशमानाः अभवन्। सुरक्षा व्यवस्था कृते पुलिससेना नियुक्ता आसीत्।
---------------
हिन्दुस्थान समाचार