बीसीसीआई महिला सीनियर टी-20 प्रतियोगिता : हिमाचलदलस्य घोषणा, सुषमा वर्मा नायिकायाः दायित्वम्
धर्मशाला, 06 अक्टूबरमासः (हि.स.)।बी.सी.सी.आई. महिला-वरिष्ठ (टी–२०) एलिट्-प्रतियोगिता २०२५–२६ इत्यस्यार्थं हिमाचलप्रदेशस्य महिला-वरिष्ठ-दलस्य घोषणा कृता अस्ति। हिमाचलप्रदेशक्रिकेट्-संघेन (एच.पी.सी.ए.) महिला-वरिष्ठ-क्रीडकानां चयनं कृत्वा सोमवासरे दल
सुषमा वर्मा।


धर्मशाला, 06 अक्टूबरमासः (हि.स.)।बी.सी.सी.आई. महिला-वरिष्ठ (टी–२०) एलिट्-प्रतियोगिता २०२५–२६ इत्यस्यार्थं हिमाचलप्रदेशस्य महिला-वरिष्ठ-दलस्य घोषणा कृता अस्ति।

हिमाचलप्रदेशक्रिकेट्-संघेन (एच.पी.सी.ए.) महिला-वरिष्ठ-क्रीडकानां चयनं कृत्वा सोमवासरे दलस्य अधिकृतां घोषणा कृतवती।

दलस्य नेतृत्वं वरिष्ठा खेळाडिनी, याः पूर्वं भारतीय-दलस्य अपि अङ्गं आसीत्, सुषमा वर्मा इत्यस्मै दत्तम् अस्ति।

चयनितेषु दलस्य सदस्येषु निम्नलिखिताः खेलाडिन्यः सन्ति —

नैंसी शर्मा (चम्बा), ज्योति ठाकुर (काङ्गडा), प्रीति देवी (काङ्गडा), सुष्मिता कुमारी (किन्नौर), मोनिका (कुल्लू), यमुना देवी (कुल्लू), नीना चौधरी (मण्डी), निकिता (मण्डी), शिवानी (मण्डी), सोनल (मण्डी), देवांशी वर्मा (शिमला), मनीषा (शिमला), निकिता चौहान (शिमला), प्राची चौहान (शिमला), सुषमा वर्मा (कप्तान, शिमला), वासुवी फिष्टा (शिमला)।

तथा सहायक-कर्मचारिणां मध्ये

योगेन्द्रपुरी (मुख्य-प्रशिक्षकः), प्रेमसिंहः (सहायक-प्रशिक्षकः), शिवानी शर्मा (क्षेत्ररक्षण-प्रशिक्षिका), मनीषा (फिजियो), वीना देवी (प्रशिक्षिका), आशुतोषः पाण्डेयः (विडियो-विश्लेषकः), सोनाली ठाकुर (मसाजिका), तथा शिव कपूरः (प्रबन्धकः) — इति नियुक्ताः सन्ति।

हिन्दुस्थान समाचार