लाभवृद्धिः अथ 30 सहस्र रुप्यकाणां मासिक मानदेयम् आधृत्य विपणीसंचालकाः निष्कासिता पदयात्रा
चारामातः रायपुरं यावत्उचित मूल्यविपणी संचालकानां पदयात्रा धमतरी, 6 अक्टूबरमासः (हि.स.)।छत्तीसगढस्य शासकीययुक्तमूल्यदुकानसंचालकविक्रेता कल्याणसंघस्य नेतृत्वे सोमवासरे, षष्ठे अक्टूबर्, चारामातः (कांकेर) राजधानी रायपुरपर्यन्त पदयात्रा आयोजिता। अस्य
रैली में शामिल दुकान संचालक के पदाधिकारी।


रैली में शामिल दुकान संचालक संघ के सदस्य।


चारामातः रायपुरं यावत्उचित मूल्यविपणी संचालकानां पदयात्रा

धमतरी, 6 अक्टूबरमासः (हि.स.)।छत्तीसगढस्य शासकीययुक्तमूल्यदुकानसंचालकविक्रेता कल्याणसंघस्य नेतृत्वे सोमवासरे, षष्ठे अक्टूबर्, चारामातः (कांकेर) राजधानी रायपुरपर्यन्त पदयात्रा आयोजिता। अस्य यात्रायाः उद्देश्यः सर्वकारस्य दीर्घकालपर्यन्तं लंबितषष्ठसूत्रीयमाङ्ग्यानां प्रति ध्यानाकर्षणं कर्तुं अभवत्। संघः चेतावनीं दत्तवान् यदि सरकार शीघ्र सकारात्मकं प्रयत्नं न करोति तर्हि आन्दोलनं तीव्रं करिष्यति। मार्गे कर्मचारिणः “हमारी मेहनत का उचित मूल्य दो” तथा “राशन विक्रेता एकता जिंदाबाद” इत्यादीनि नाराणि उच्चारितवन्तः। राजधानी रायपुरं प्राप्य रैली मुख्यमंत्रिवासस्थानं ज्ञापनं समर्प्य समाप्ता भविष्यति।

संघस्य राष्ट्रियोपाध्यक्षः च प्रदेशाध्यक्षः रामदेवः सिन्हा उक्तवान् यत् विगतवर्षेभ्यः राज्यस्य संचालकाः विक्रेतारः सरकारस्य महत्वाकाङ्क्षिणां सार्वजनिकवितरणयोजनां (पीडीएस) सम्पूर्णनिष्ठया संचालयन्ति, किन्तु लब्धकादोलनम् अतीव न्यूनम् अस्ति। अस्य विषयस्य सम्बन्धे पुनः पुनः निवेदनानन्तरं अपि सरकारः दृढं कदमं न अकुर्वत्। अतः प्रथमं अक्टूबरात् प्रदेशे सर्वे युक्तमूल्यदुका बंदाः जाताः, पंचमे अक्टूबरात् चारामातः रायपुरपर्यन्त १२५ किलोमीटर पदयात्रा आरब्धा। रैलायै छत्तीसगढक्रान्तिसैन्यः तथा जोहार छत्तीसगढ संस्थायाः नेता निखिलेश देवांगनः समर्थनं प्रदत्तवन्तः।

अस्यां पदयात्रायां लक्ष्मणिया उइके, ऋषि उपाध्याय, रूपनारायण सोनी, विनोद मोदी, बदरे आलम, कृष्णकुमार गुप्ता, सुदामा यादव, तुलाराम निराला, राकेश पांडेय, इंद्राणी धनकर, तुलसीराम साहू, रोहित नाग, गौरीशंकर गुप्ता, राजकुमार थुरिया, युवराज साहू, रामस्नेही लोनिया, राजेश सिन्हा, गोकुल प्रधान, नरोत्तम वैष्णव, किशन सोनी, अपुन बंजारे इत्यादयः सह बहुसंख्यया सदस्याः उपस्थिताः।

संघेन मुख्यमंत्रिणं प्रति षष्ठसूत्रीयमाङ्ग्यानि युक्तपत्रं समर्पितम्। मुख्यतया एनएफएसए तथा सीजी-एनएफएसए योजनायाः अन्तर्गतं लभ्यमानं ९० तथा ३० रूप्यकाणां प्रति क्विंटल् कमीशनं ३०० रूप्यकं प्रति क्विंटल् कर्तुं याचना क्रियते। तदनुसार सेवा-सहकारीसमितीनां विक्रेतृभ्यः मासिकं ३०,००० रूप्यकं मानदेयं दातुं, मध्यान्हभोजन, पूरकपोषणआहार, अमृतसाल्ट्, गुड़, चण, शर्करा आदीनां खाद्यसामग्रीषु अपि कमीशनवृद्धिं कर्तुं, वितरणकाले स्रष्टव्यस्वाभाविककमीं प्रतिपूर्ति कृते ३ प्रतिशत अधिकं खाद्यान्नं दातुं, वेंडिंगमशीनस्य स्टेम्पिंगशुल्कं मोक्तुम्, वित्तीयपोषणराशिः च ई-पॉस मशीनकमीशनं लंबितं प्रदत्तुं च याचितम्।

हिन्दुस्थान समाचार