मैक्रोदेशस्य सन्निकटः रोलां लेस्क्यूर इत्याख्यः फ्रांसदेशस्य नूतनः वित्तमन्त्री नियुक्तः अभवत्
पेरिसनगरम्, 06 अक्टूबरमासः (हि.स.)। फ्रांसदेशस्य प्रधानमन्त्रिणा सेबास्टियन लेकोर्नू इत्यनेन रविवासरे नूतना मन्त्रिमण्डलसूचिः प्रकाशिता, यस्मिन् राष्ट्रपतिः इमैनुएल् मैक्रों इत्यस्य सन्निकटः सहयोगी रोलां लेस्क्यूर इत्याख्यः देशस्य नूतनः वित्तमन्त्री
सांसद रोलां लेस्क्यूर


पेरिसनगरम्, 06 अक्टूबरमासः (हि.स.)। फ्रांसदेशस्य प्रधानमन्त्रिणा सेबास्टियन लेकोर्नू इत्यनेन रविवासरे नूतना मन्त्रिमण्डलसूचिः प्रकाशिता, यस्मिन् राष्ट्रपतिः इमैनुएल् मैक्रों इत्यस्य सन्निकटः सहयोगी रोलां लेस्क्यूर इत्याख्यः देशस्य नूतनः वित्तमन्त्री नियुक्तः अभवत्। अस्मिन् नूतने मन्त्रिमण्डले पूर्वसत्तायाः अनेकाः वरिष्ठमन्त्रिणः स्वस्वपदे स्थिता एव सन्ति।

अष्टपञ्चाशद्वर्षीयः लेस्क्यूर नामकः स्वराजनीतिकजीवनस्य आरम्भं सोशलिस्ट्-पार्टी (समाजवादीदलात्) कृतवान् आसीत् तथा च सः २०१७ तमे राष्ट्रपतेः निर्वाचनकाले मैक्रोंस्य प्रथमसमर्थकानां मध्ये आसीत्। तस्य नियुक्तिः वामपक्षान् तुष्टुम् एकः प्रयासः इति मन्यते, यतः २०२६ तमस्य अर्थसंकल्पस्य अनुमोदनार्थं मन्त्रिमण्डलेन संसद्स्थितेः त्रिषु गटेषु — मध्यपक्षे, वामपक्षे, अति-दक्षिणपक्षे च — समन्वयः करणीयः भविष्यति।

पूर्ववित्तमन्त्री ब्रूनो ले मेर इत्यस्मै एतस्मिन् अवसरे रक्षा-मन्त्रिपदं दत्तम्। विपक्षेण अस्य नूतनसत्तासदस्यानां दलं “बैरूविना बैरूसर्वकार” इति निन्दितम्, तथा मरीन ले पेन इत्याख्यया उक्तं यत् “एषः स एव पुरुषः पुनरागतः यो फ्रांसं ऋणसमुद्रे निमग्नं कृतवान्।”

लेस्क्यूर इदानीं कोमलस्वभावेषु बजट्-वार्तासु समाजवादिनां समर्थनं, वा तेषां निष्पक्षभावं प्राप्तुम् प्रयत्नं करिष्यति, तथापि मैक्रोंस्य व्यवसायोपयोगिनीतिं स्थिरां धारयितुं अपि तस्य कर्तव्यं भविष्यति।

--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता