रायबरेलीनगरमध्ये युवकाश्य हत्यां प्रति एन.एस.यू.आई. संस्थायाः मङ्गलवासरे राष्ट्रव्यापी प्रदर्शनं भविष्यति
नवदेहली, 6 अक्टूबरमासः (हि.स.)। भारतीयराष्ट्रीयछात्रसंगठनम् (एन.एस.यू.आई.) उत्तरप्रदेशस्य रायबरेलीनगरे युवकाश्य हत्यायाः विरोधार्थं मङ्गलवासरे राष्ट्रव्यापी प्रदर्शनं करिष्यति। एन.एस.यू.आई. संस्थायाः राष्ट्रीयाध्यक्षः वरुणचौधरी इत्यनेन उक्तं यत्,
एनएसयूआई के राष्ट्रीय अध्यक्ष वरुण चौधरी एक वीडियो में पीड़ित युवक के लिए न्याय की मांग करते हुए।


नवदेहली, 6 अक्टूबरमासः (हि.स.)। भारतीयराष्ट्रीयछात्रसंगठनम् (एन.एस.यू.आई.) उत्तरप्रदेशस्य रायबरेलीनगरे युवकाश्य हत्यायाः विरोधार्थं मङ्गलवासरे राष्ट्रव्यापी प्रदर्शनं करिष्यति।

एन.एस.यू.आई. संस्थायाः राष्ट्रीयाध्यक्षः वरुणचौधरी इत्यनेन उक्तं यत्, घटनासम्बद्धानि दृश्यचित्राणि प्रकाशितानि सन्ति तथापि अपराधिभ्यः विरुद्धं गम्भीरधारासु अभियोगः न पञ्जीकृतः। सः उक्तवान् यत् पीडितपरिवाराय न्यायं प्रदातुं व्यापकः आन्दोलनः चालयिष्यते।

सः अवोचत् यत् लोकसभायां विपक्षनेता राहुलगान्धी इत्यनेन हरिओमस्य परिवारजनैः सह संवादः कृतः, संवेदना च व्यक्ता, न्यायलाभाय सर्वप्रकारेण साहाय्यं प्रदास्यामीति आश्वासनं दत्तं च। एषा घटना केवलं एका परिवारस्य न, किन्तु संवैधानिकमूल्यानामपि आघातः अस्ति। सः अवोचत् यत् छात्रसंगठनं देशव्यापि प्रदर्शनं कृत्वा पीडितपरिवारस्य न्यायार्थं मागां करिष्यति।

उत्तरप्रदेशसर्वकारं प्रति तिस्रः प्रमुखाः मागाः — सर्वेषां अपराधिनां विरुद्धं हत्या (धारा ३०२), षड्यन्त्र (धारा १२०बी) तथा अनुसूचितजातिअनुसूचितजनजात्यत्याचारनिवारणअधिनियमस्य अन्तर्गतम् अभियोगं पञ्जीकर्तव्यम्। हरिओमस्य परिवाराय एकं कोटिरूप्यकाणां क्षतिपूर्ति देया, परिवारस्य एका सदस्याय शासकीयनियुक्तिः देया, परिवारस्य च साक्षिणां सुरक्षां सुनिश्चित्य विशेषन्यायालये शीघ्रश्रवणं कर्तव्यम्।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता