Enter your Email Address to subscribe to our newsletters
— काशी गंगा च पॉलिथीनमुक्ता निर्मातुं जागें त्यागें पॉलिथीन अभियान इत्यस्य सहभागिनोऽभवञ्शिवभक्ताः
वाराणसी, 06 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीमध्ये स्थिते श्रीकाशीविश्वनाथधाम्नि सोमवासरे श्रद्धाभावेन पर्यावरणसंरक्षणस्य ज्योतिः प्रज्वलिता। काशीं च गङ्गां च पॉलिथीनमुक्तं कर्तुं यतमानाः प्रयासाः अन्तर्गतं नमामि गंगे बाबादरबारे आगतानां शिवभक्तेभ्यः वस्त्रपात्राणि वितरितवती। ताभ्यः पॉलिथीनत्यागाय प्रेरणा प्रदत्तवती।
नमामि गंगे काशीक्षेत्रस्य संयोजकः राजेशः शुक्लः श्रद्धालुभ्यः सह जनान् जागरूकं कृतवान्। काशीविश्वनाथधामप्रांगणे पॉलिथीनं उपयोगयन्ति श्रद्धालुभ्यः वस्त्रपात्राणि वितरितानि। जनानां पॉलिथीनात् भवतः हानिकरता विषये विवरणं प्रदत्तम्।
राजेशः शुक्लः उक्तवान् यदि पॉलिथीनस्य प्रयोगः निरन्तरं भवेत् तर्हि पर्यावरणस्य हानिः निरन्तरं भविष्यति। जनानां प्रति अपीलं कृतम् यत् पॉलिथीनविरोधिन्यायाय अभियानाय सहयोगं कुर्यात्। काशीं च गङ्गां च पॉलिथीनमुक्तं कर्तुं आवश्यकं यत् जनाः वस्त्रपात्रं गृहात् गृहत्यागित्वा आगच्छेयुः।
अस्मिन्अभियानमध्ये प्रो॰ ममता उपाध्याय, एकता पाण्डेय, सत्यम् उपाध्याय, अंबुज मिश्रा, वैष्णवी शर्मा, समृद्धि, सुनीलादयः च सहभागिता कृतवन्तः।
---------------
हिन्दुस्थान समाचार