Enter your Email Address to subscribe to our newsletters
जबलपुरम्, 06 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य जबलपुरजिलायां विश्वप्रसिद्धे पर्यटनस्थले भेड़ाघाटे संगमरमरवद्यमे आयोजिते द्विदिनीये नर्मदा महोत्सवे अद्य द्वितीय दिने सोमवासरे शरदपूर्णिमायाः अवसरं सुर-तालसहित आध्यात्म-संस्कृति-प्रकृतिः अनोक्तं मिलनं दर्शयिष्यति। अस्मिन प्रतिष्ठिते महोत्सवे अद्य प्रसिद्धा भजनगायिका मैथिली ठाकुर तथा लखबीरसिंह लख्खा भजनेषु प्रस्तुतीं दास्यन्ति।निर्धारिते कार्यक्रमे अनुसारं, नर्मदा महोत्सवे अद्य सांस्कृतिकसंध्यायां सायंकाले ७:३० वादने संस्कारभारती जबलपुरतः कमलेशयादवर्गेण वीरांगना रानी दुर्गावती विषयकेन्द्रित नृत्यनाटिका प्रदर्श्यते। ततः रात्रौ ७:४५ वादने राजस्थानस्य जवाहरनाथ् समूहेन चरी-घूमरनृत्य प्रदर्श्यते। रात्रौ ८:०५ वादने मधुबनीदेशात् मैथिली ठाकुर तथा ९:०० वादने पंजाबदेशात् लखवीरसिंह लक्खा भजनेषु गायनं करिष्यन्ति।
जनसंपर्काधिकारी आनंदजैन इत्युक्तवान् – अस्मिन सांस्कृतिककार्ये मुख्यमहात्मा प्रदेशस्य लोकनिर्माणमन्त्री राकेशसिंह भविष्यति। प्रदेशस्य संस्कृति-पर्यटन राज्यमन्त्री (स्वतंत्रप्रभार) धर्मेन्द्रसिंह लोधीाध्यक्षतायां आयोजिते कार्यक्रमे सांसदः आशीषदुबे, विधायकः नीरजसिंह, डॉ. अभिलाषपाण्डे, जबलपुरमहापौरः जगतबहादुरसिंह अन्नु, भेड़ाघाटनगरपरिषदाध्यक्षः चतुरसिंह विशेषरूपेण उपस्थिताः भविष्यन्ति।
मध्यप्रदेशपर्यटनपरिषदा, जबलपुरपुरातत्व-पर्यटन-संस्कृति परिषदया च जिलाप्रशासनस्य, जिलापंचायतस्य, नगरनिगम-जबलपुरस्य, नगरपरिषद-भेड़ाघाटस्य, जबलपुरविकासप्राधिकरणस्य सहायतया शरदपूर्णिमायाः अवसरं द्विदिनीयः नर्मदामहोत्सवः आयोजितः। एषः महोत्सवः लगातार २२वर्षे जातः। प्रथमे दिने सांस्कृतिकसंध्यायां मुख्याकर्षणं पुरीदेशस्य प्रसिद्धभजनगायिका अभिलिप्सा पाण्डायाः शिवभजनानि आसन्। सा आरब्धं कृत्वा “तू क्या भोले को चढायेगा, भोला सबको देता है” इत्यनेन। अभिलिप्सा द्वितीयं भजनं दुर्गापूजायै “तेरी जमीं तेरा सारा जहां है, तू जीवन में लाये उजाला” इत्यस्ति। ततः महादेवाय समर्पितं प्रीयतमं भजनं “हर हर शंभु …” गायित्वा समग्रं वातावरणं भक्तिमयं कृतवती तथा श्रोतृणां च मनोमोहिनी कृतवती। अनन्तरं सा अन्यानि बहूनि भजनानि प्रस्तुतवती।
हिन्दुस्थान समाचार