जम्मूकाश्मीरस्य राज्यसभा–निर्वाचनार्थं नामनिर्देशनप्रक्रिया आरब्धा
श्रीनगरम्, 06 अक्टूबरमासः (हि.स.)। जम्मूकाश्मीरस्य चतुर्षु राज्यसभा–आसनेषु नामनिर्देशनप्रक्रिया सोमवासरे आरब्धा। निर्वाचन–आयोगेन (ईसीआई) त्रयः पृथक्–पृथक् अधिसूचनाः प्रकाशिताः, येषु निर्वाचनस्य समयसारिणी–रूपरेखा निर्दिष्टा अस्ति। केंद्रशासितप्रदेश
जम्मूकाश्मीरस्य राज्यसभा–निर्वाचनार्थं नामनिर्देशनप्रक्रिया आरब्धा


श्रीनगरम्, 06 अक्टूबरमासः (हि.स.)। जम्मूकाश्मीरस्य चतुर्षु राज्यसभा–आसनेषु नामनिर्देशनप्रक्रिया सोमवासरे आरब्धा। निर्वाचन–आयोगेन (ईसीआई) त्रयः पृथक्–पृथक् अधिसूचनाः प्रकाशिताः, येषु निर्वाचनस्य समयसारिणी–रूपरेखा निर्दिष्टा अस्ति।

केंद्रशासितप्रदेशस्य जम्मू–काश्मीरस्य विधानसभायाः निर्वाचितसदस्येभ्यः संसदस्य उच्चसदनाय सदस्यान् निर्वाचनं कर्तुम् आह्वानं कृतवन्तः इति पश्चात् एताः अधिसूचनाः निर्गताः। निर्वाचन–आयोगेन नामनिर्देशनपत्रपञ्जीकरणस्य अन्तिमतिथिः १३ अक्टूबरनिश्चिता, यदा नामनिर्देशनपत्राणां परीक्षां १४ अक्टूबरमासे भविष्यति। प्रत्याशी १६ अक्टूबरतिथेः पर्यन्तं स्वनामनिर्देशनपत्राणि प्रत्याहर्तुं शक्नुवन्ति। निर्वाचन–आयोगेन २४ अक्टूबरमासे मतदान–तिथिः निश्चिता। आवश्यके सति, तस्मिन् एव दिने मतगणनापि भविष्यति।

अधिसूचनायाः अनुसारं चतुर्षु आसनेषु त्रयः पृथक्–पृथक् निर्वाचन–प्रक्रियाः सञ्चरन्ति। प्रथम–द्वितीययोः आसनयोः पृथक् निर्वाचनं भविष्यति, यदा अवशिष्टयोः द्वयोः आसनयोः एकत्र निर्वाचनं विधास्यते।

नेशनल्–कॉन्फ्रेन्स्–कांग्रेस्–गठबन्धनाय त्रयः आसनानि सुलभतया प्राप्तुं सम्भाव्यन्ते, यदा भाजपा चतुर्थम् आसनं जेतुं दृढ–स्थितौ अस्ति। सदनस्य सङ्ख्यात्मक–अवस्थां दृष्ट्वा भाजपा एतत् आसनं लब्धुं प्रबल–स्थितिम् अधिगता अस्ति। सदने सप्त निर्दलीयसदस्याः सन्ति, ये पञ्जीकृत वा मान्यराजनीतिकदलस्य नामनिर्देशनपत्रेण विधानसभानिर्वाचनं न अलभन्त, तस्मात् ते मतदान–प्रतिनिधेभ्यः स्व–मतं दर्शयितुं न बाध्यन्ते।

यतः दलबदल–विरोध–विधानं च दशमी–अनुसूच्याः प्रावधानानि राज्यसभानिर्वाचनप्रक्रियायाम् अन्वयन्ति न। अतः अस्यां प्रक्रियायां राजनैतिकदलानि स्व–सदस्येभ्यः “व्हिप्” इति आदेशं निर्गन्तुं न शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता