Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 06 अक् टूबरमासः (हि.स)।सार्वजनिकक्षेत्रे स्थिताया: पेट्रोलियम्-संस्थायाः तेलं प्राकृतिकगैस्च निगमलिमिटेड् (ओ.एन्.जी.सी.) इत्यस्य संस्था आन्ध्रप्रदेशे अष्टसु उत्पादन-खनन-अनुज्ञापत्रेषु (पी.एम्.एल्.-खण्डेषु) एकशतद्विसप्ततिद्वयकूपेषु तेल-गैसयोः तटीयविकासाय उत्पादनाय च ८११० कोट्यधिकरूप्यकाणां निवेशं कर्तुं सज्जा अस्ति।
अधिकृतस्रोताः सोमवासरे अवदन् यत् ओ.एन्.जी.सी. आन्ध्रप्रदेशे तेलगैसयोः निष्कर्षणाय ८११० कोटीरूप्यकाणां निवेशं करिष्यति। एषः निवेशः अष्टसु पी.एम्.एल्.-खण्डेषु १७२ कूपानां स्थलविकासार्थं भविष्यति।
पर्यावरणमन्त्रालयस्य समिति अस्य परियोजनायाः पर्यावरणीय-अनुमोदनस्य अनुशंसा कृतवती अस्ति। ओ.एन्.जी.सी.-संस्थां प्रति निर्देशः दत्तः यत् सा संस्थानं मन्त्रालयाय प्रस्तुतदस्तावेजेषु निर्दिष्टानां सर्वेषां पर्यावरणसंरक्षणोपायानां सुरक्षोपायानां च पूर्णं पालनं करोतु।
विशेषज्ञमूल्यांकनसमित्याः मतानुसारं अस्य परियोजनायाः अनुमानितव्ययः ८११० कोटीरूप्यकाणाम् अस्ति। पर्यावरणव्यवस्थापनयोजनायाः (ई.एम्.पी.) पूंजीगतव्ययः १७२ कोटीरूप्यकाणाम्, तथा ई.एम्.पी.-योजनायाः आवर्तीव्ययः प्रति वर्षं ९१.१६ कोटीरूप्यकाणां भविष्यति।
---------------
हिन्दुस्थान समाचार