Enter your Email Address to subscribe to our newsletters
नवदेहली, 6 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना भारतीयजनतापक्षस्य वरिष्ठनेता प्रोफेसरः विजयकुमारमल्होत्रायै श्रद्धाञ्जलिं दत्वा उक्तम् — ते राजकारणस्य, जनसेवायाः, क्रीडाजगतः च त्रिषु अपि क्षेत्रेषु अमिटं चिह्नं स्थापयामासुः। मल्होत्रस्य जीवनं भारतीयराजनीतये संस्थायाश्च प्रेरणास्रोतः आसीत्।
सोमवारे एक्स्-माध्यमे नमो-एप्-नामके च लेखं प्रकाश्य प्रधानमन्त्री उक्तवान् यत् भारतीयजनतापक्षकुलं स्वस्य अतिवृद्धं वरिष्ठं च नेतारं विषये उक्तवान्। प्रोफेसरः मल्होत्रः जीवने अनेकाः सिद्ध्यः प्राप्तवान्, किन्तु तस्मात् अपि विशेषं तस्य परिश्रमयुक्तं दृढनिश्चयपूर्णं सेवासंस्कृतं च जीवनम् आसीत्। तस्य जीवनदृष्ट्या ज्ञायते यत् राष्ट्रीयस्वयंसेवकसङ्घस्य, जनसङ्घस्य, भाजपायाश्च मूलसंस्काराः के — प्रतिकूलपरिस्थितिषु साहसम्, आत्मनः उपरि सेवाभावः, राष्ट्र-सांस्कृतिक-मूल्येषु दृढनिष्ठा च।
प्रधानमन्त्रिणा उल्लिखितं यत् विभाजनकाले मल्होत्रकुलं भीषणं दुःखम् अनुभूतवान्, किन्तु तया पीडया सः आत्मकेन्द्रितः न जातः, अपितु समाजसेवायै आत्मानं समर्पितवान्। सः सहस्रशः विस्थापितानां परिवाराणां साहाय्यं कृतवान्, तेषां पुनर्वासे च प्रमुखभूमिं वहत्। जनसङ्घसहचरयोः मदनलालखुराणस्य केदारनाथसाहिनेश्च सह सः दिल्ली-नगर्यां निःस्वार्थसेवाकर्माणि अकुर्वत्, यानि अद्यापि जनैः स्मर्यन्ते। मोदीस्मृतवान् — १९६७ तमे वर्षे दिल्ली-मेट्रोपोलिटन-काउन्सिलस्य प्रथम-निर्वाचने जनसङ्घेन उत्तमं प्रदर्शनं कृतम्। तस्मिन् आडवाणी अध्यक्षः अभवत्, मल्होत्राय तु मुख्यमन्त्रिसदृशः प्रधानकार्यपरिषदाध्यक्षस्य पदं दत्तम्। तदा तस्य आयुः केवलं ३६ वर्षाणि आसन्। तेन दिल्ली-नगरस्य पूर्वाधारस्य, नागरिकसुविधानां च उन्नतौ विशिष्टं योगदानं दत्तम्।
प्रधानमन्त्रिणा उक्तं यत् मल्होत्रस्य देहलीसंबन्धः अखण्डः आसीत्। सः सदा जनमध्यं स्थित्वा जनहितविषये स्वरेण समरं कुर्वन् आसीत्। १९६० तमे दशकस्मिन् गौ-रक्षण-आन्दोलनस्य सः सक्रियः अङ्गी आसीत्, यत्र सः आरक्षकपीडां अपि सहिष्णुतया सहत्। आपत्कालकाले तेन लोकतन्त्रस्य रक्षणाय संघर्षः कृतः। १९८४ तमे सिखविरोधिदङ्गकाले, निर्दोषसिखानां वधसमये, तेन शान्तेः सद्भावनायाश्च स्वरः उत्थापितः, पीडितानां सहायतां च कृतवान्।
प्रधानमन्त्रिणा लिखितं — मल्होत्रस्य मतम् आसीत् यत् राजनीति न केवलं निर्वाचनजयस्य साधनम्, अपितु सिद्धान्तरक्षणस्य, मूल्यसंरक्षणस्य च दायित्वं अपि अस्ति। सः संगठनस्य संस्थापकः आसीत्, येन जनसङ्घस्य, भाजपायाश्च दिल्लीशाखा सुदृढा कृता। सः नागरप्रशासनात् आरभ्य विधानसभायां, संसदायां च सर्वत्र उल्लेखनीयं योगदानं दत्तवान्।
मोदिना १९९९ तमस्य लोकसभानिर्वाचनस्य स्मरणं कृतम्, यदा मल्होत्रेन दक्षिण-दिल्ली-क्षेत्रात् डॉ. मनमोहनसिंहः पराजितः आसीत्। तद् निर्वाचनम् अत्यन्तं प्रसिद्धं जातम्, किन्तु मल्होत्रः सकारात्मकं प्रचारं कृतवान्, न कदापि व्यक्तिगतं आक्रमणं कृतवान्, अपि च पञ्चाशत् प्रतिशतात् अधिकैः मतैः विजयोऽभवत्। एषः तस्य जनसम्बन्धस्य दृढसंगठनस्य च प्रमाणम्। संसदायां सः सदैव सुशिक्षितः, सुसज्जः च वाक्यं भाषितवान्। उपा-१ काले विपक्षस्य उपनेतारूपेण भ्रष्टाचारं आतंकवादं च विषये सर्वकारम् आलोचितवान्। मोदी उक्तवान् — तेषु दिनेऽहं गुजरातस्य मुख्यमन्त्री आसम्, वयं च प्रायः संवादं कुर्मः स्म। ते गुजरातस्य विकासयात्रां प्रति नितराम् उत्सुकाः आसन्।
राजनीत्याः सह मल्होत्रः शिक्षाविद् आसीत्। सः अध्ययनं कालात् पूर्वं समाप्तवान्, संस्कृत-हिन्द्योर् मध्ये तस्य विशेषा पकड् आसीत्। सः डॉ. श्यामाप्रसादमुखर्जीस्य भाषणानां हिन्दीभाषान्तरं करोति स्म। सः संघसंबद्धानि बहूनि सांस्कृतिकशैक्षिकसंस्थानानि स्थापयामास, येषां माध्यमेन नानाप्रतिभाः प्रोत्साहं प्राप्तवन्तः। मोदी उक्तवान् — एतानि संस्थानानि समाजे सेवा-स्वावलम्बनयोः भावनां संवर्धयन्ति।
क्रीडाप्रशासनक्षेत्रेऽपि तस्य अद्वितीयं योगदानम्। सः भारतीय–तीरन्दाजी–संघस्य अध्यक्षः दीर्घकालं अभवत्, तस्य नेतृत्वे भारतीयतीरन्दाजी अन्तर्राष्ट्रीयं मानं प्राप्तवती। तेन क्रीडकानाम् अवसराणां साधनानां च प्रदाने प्रमुखं कार्यं कृतम्।
प्रधानमन्त्री अन्ते उक्तवान् — मल्होत्रं जनाः न केवलं तस्य पदैः, अपि तु तस्य संवेदनशीलतया, समर्पणभावेन च स्मरन्ति। सः सर्वदा जनानां दुःखेषु सहायतां कृतवान्, प्रतिकूलपरिस्थितिष्वपि दायित्वात् न निवृत्तः। हालतः दिल्लीभाजपायाः नवीनमुख्यालयस्य उद्घाटनकाले मोदिना तं स्नेहपूर्वकं स्मृतवान्। तेन उक्तम् — त्रिंशद्वर्षेभ्यः परं यदा दिल्लीमध्ये भाजपायाः सरकारा अभवत्, तदा सः अतीव प्रसन्नः आसीत्। तस्य अपेक्षाः महानाः आसन्, याः पूर्त्यर्थं वयं प्रतिबद्धाः।
प्रधानमन्त्री लेखस्य अन्ते लिखितवान् — आगामिन्यः पीढयः मल्होत्रस्य जीवनात्, कर्मभ्यः, आदर्शेभ्यश्च प्रेरणां लप्स्यन्ते। तस्य जीवनं एतत् दर्शयति — यत् समर्पणेन, संगठनबलेन, सेवाभावेन च समाजे राष्ट्रे च बहु कार्यं कर्तुं शक्यते।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता