Enter your Email Address to subscribe to our newsletters
नवदेहली, 6 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु नाम्नी देशस्य विविधान् राज्येभ्यः आगतानां दशराष्ट्रीयसेवायोजनायाः (एन.एस्.एस्.) इकाइनां तेषां च कार्यक्रमाधिकृतानां त्रिंशत् स्वयंसेवकानां च वर्षे २०२२–२३ कृते द्वयोः वर्गयोः अन्तर्गते एन.एस्.एस्. पुरस्कारान् प्रदत्तवती।
राष्ट्रपतिभवने आयोजिते अलंकरणसमारम्भे कार्यक्रमाधिकृत–इकाईवर्गे प्रोफेसरः लोकेश नायकः (कर्नाटकः), डॉ. सुनीश पी.यू. (केरलम्), डॉ. करमवीरः (हरियाणायाम्), डॉ. रत्ना श्यामकिशोर नाशिने (छत्तीसगढ़म्), डॉ. एस्. जयहाकुमारी (तमिलनाडु), श्यामल डे (त्रिपुरा), डॉ. भूवन चन्द्र छुटिया (असमः), अर्जुनप्रधानः (सिक्किम्), मनप्रीतकौर (चण्डीगढ़म्), एन्.जी. मैरी साजा (मणिपुरम्) इत्येतेषां नामानि पुरस्कारार्थं घोषितानि।
स्वयंसेवकवर्गे प्रियानुसः हजारिका (असमः), मुम्मुला पृथ्वीराजः (आन्ध्रप्रदेशः), यशपालः (हरियाणायाम्), आयुषी सिन्हा (मध्यप्रदेशः), अरुंज्योति पाणिग्राही (ओडिशा), संजयकुमारः बीरादरः (कर्नाटकः), दीक्षा कुमारी (झारखण्डः), सौविकः चटर्जी (पश्चिमबङ्गः), सोम्यप्रकाशः (बिहारः), मोहम्मदः फिरदोसः (जम्मू–काश्मीरम्), आयुषवर्मा (उत्तराखण्डः), अल्का अवस्थी (पञ्जाबः), ललित तिवारी (राजस्थानः), अनुपमदासः (त्रिपुरा) तथा अंकुरकुमारमिश्रः (उत्तरप्रदेशः) इत्येते पुरस्कारप्राप्ताः अभवन्।
‘मेरा भारत–राष्ट्रीयसेवायोजना’ इति भारतसरकारस्य प्रमुखेषु कार्यक्रमेषु एकम् अस्ति, यस्य मुख्यलक्ष्यम् स्वेच्छया सामुदायिकसेवामाध्यमेन विद्यार्थिनां व्यक्तित्वस्य च चरित्रस्य च विकासः।
एषा योजना १९६९ तमे वर्षे महात्मनः गान्धेः जन्मशताब्दीसमारोहस्य अवसरात् आरब्धा आसीत्, यया युवानः समाजसेवा–राष्ट्रनिर्माणयोः दिशायाम् प्रेर्यन्ते।
युवान् प्रेरयितुं १९९३–९४ तमे वर्षात् ‘माई भारत–राष्ट्रीयसेवायोजना पुरस्कार’ इति पुरस्कृतिश्रेणी प्रारब्धा।
अस्मिन् अवसरे केन्द्रीययुवकार्य–क्रीडामन्त्री डॉ. मनसुखः मण्डावियः, युवाकार्य–क्रीडाराज्यमन्त्री रक्षा निखिलखडसे, युवाकार्यसचिवा डॉ. पल्लवी जैन गोविल, क्रीडासचिवः हरिरञ्जनरावः, तथा मंत्रालयस्य वरिष्ठाधिकारीणः अन्ये च गणमान्यव्यक्तयः उपस्थिताः आसन्।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता