प्रियंका गांधी जयपुरस्य चिकित्साघटनायां प्रकटितवती शोकं, दोषिभ्यः कार्यवाही याचिता
नव दिल्ली, 6 अक्टूबरमासः (हि.स.)।काङ्ग्रेश्‌दलस्य महासचिवा प्रियङ्का गान्धी जयपुरनगरस्य सवाईमानसिंह-आस्पताले ट्रॉमाकेन्द्रे जातायामग्निदुर्घटनायां अष्टानां रोगिणां निधनं प्रति गाढं शोकं प्रकटवती। सा राज्यसरकारं प्रति आग्रहं कृतवती यत् अस्याः घटनाया
प्रियंका गांधी


नव दिल्ली, 6 अक्टूबरमासः (हि.स.)।काङ्ग्रेश्‌दलस्य महासचिवा प्रियङ्का गान्धी जयपुरनगरस्य सवाईमानसिंह-आस्पताले ट्रॉमाकेन्द्रे जातायामग्निदुर्घटनायां अष्टानां रोगिणां निधनं प्रति गाढं शोकं प्रकटवती। सा राज्यसरकारं प्रति आग्रहं कृतवती यत् अस्याः घटनायाः निष्पक्षं अनुसन्धानं क्रियेत तथा च दोषिनः प्रति कठोरं दण्डप्रयोगः भवेत्।

प्रियङ्का गान्धी स्वस्मिन् एक्स् इत्यस्मिन् प्रकाशिते सन्देशे अवदत् — जयपुरनगरस्थे आस्पताले ट्रॉमाकेन्द्रे जातायामग्निदुर्घटनायाः फलरूपेण अनेकानां रोगिणां दुःखदं निधनं प्राप्तमिति समाचारः अतीव हृदयविदारकः अस्ति। ईश्वरः दिवंगतात्मनः शान्तिं ददातु। शोकसन्तप्तपरिवारजनानां प्रति मम गाढाः संवेदनाः। राज्यसरकारं प्रति मम प्रार्थना यत् प्रभावितकुलानां प्रति यथोचितं क्षतिपूरणं दीयताम्, अस्याः घटनायाः शीघ्रं अनुसन्धानं क्रियेत्। साथमेव दोषिनः प्रति कठोरं दण्डः विधीयताम्, यत् भविष्ये एवमादृशी दुर्घटना न पुनरावर्तेत।

---------------

हिन्दुस्थान समाचार