Enter your Email Address to subscribe to our newsletters
- वन्देमातरम् भारतमातायै जय इति उद्घोषेण गुंजिता बद्रीशपुरी।
- संघकार्यकर्तुः जीवनं मातृभूम्यै समर्पितम् इति डाॅ. शैलेन्द्रः।
देहरादूनम्, 6 अक्टूबरमासः (हि.स.)। शरदपूर्णिमायां दिवसे राष्ट्रीयस्वयंसेवकसंघस्य शततमं वर्षं सम्पूर्णं जातम्। तस्मिन् सोमवासरे स्वयंसेवकाः स्वामिनारायणमन्दिरात् श्रीबद्रीनाथधामस्य सिंहद्वारपर्यन्तं पथसञ्चलनं कृतवन्तः। ततः परं ते बद्रीनाथस्य दर्शनं कृत्वा देशस्य अखण्डता अक्षुण्णता च, राष्ट्रीयैकतायाः च प्रार्थना अकुर्वन्।
अस्मिन् अवसरे मुख्यवक्ता उत्तराखण्डप्रान्तप्रचारकः डाॅ. शैलेन्द्रनामकः, डाॅ. हेडगेवार्, बाबासाहेबदेवरस, रज्जुभैयेन सहित सर्वान् संघप्रमुखान् मार्गदर्शकान् च स्मृत्वा तेषां कृतित्वस्य विवेचनं कृतवान्। तेन उक्तं यत् प्रत्येककुलपर्यन्तं संघकार्यं नेतव्यम्, युवानां शाखासु सम्मिलनाय प्रेरणा दातव्या च। तेन एव उक्तं—मातृभूमेः रक्षणाय शास्त्रसहितं शस्त्रं अपि आवश्यकं। कलियुगे सङ्घटने एव शक्ति अस्ति। अद्य सनातनसंस्कृतेः संस्काराणां च प्रभावात् जगतः षष्टिदेशेषु संघशाखाः प्रवृत्ताः। संघः व्यक्तिकेन्द्रितः नास्ति, किन्तु सर्वसमावेशकः सह-अस्तित्वभावनायाः पोषकः च अस्ति। संघकार्यकर्तुः जीवनं मातृभूम्यै समर्पितम्।
डाॅ. शैलेन्द्रेन उक्तं यत् भारतीयसनातनसंस्कृति ऋषिमुनिनां विरासत् अस्ति, तां रक्षितुं संघः कार्यरतः अस्ति। अस्माकं सभ्यता “वसुधैव कुटुम्बकम्” इति भावनायाः प्रतीकः अस्ति। हिन्दवः यदा असङ्गठिताः आसन्, तदा देशः शताब्दशतानि दास्यम् अनेष्यत्। हिन्दुसमाजस्य एकतायै अस्पृश्यता मूलतः निवारणीयम्।
एतस्मिन् अवसरे सर्वे संघदायित्वधारिणः संघस्य शतवर्षपूरणस्य ऐतिहासिकयात्रां, राष्ट्रीयैकतां, अखण्डतां, समाजसेवां, राष्ट्रनिर्माणं च विवृण्वन्तः आसन्। पथसञ्चलनस्य शुभारम्भः स्वामिनारायणमन्दिरसभागारे मुख्यातिथेः दीपप्रज्वलन–ध्वजारोहणेन च “नमस्ते सदा वत्सले मातृभूमे” इति प्रार्थनया च अभवत्। तस्मिन् पथसञ्चलने त्रिशताधिकाः स्वयंसेवकाः गणवेशधारिणः भागं गृहीत्वा स्थिताः। तस्मिन् अवसरे संघसाहित्यं अपि वितरितम्।
बद्रीशपुर्यां स्थानीकजनाः श्रद्धालवः च विविधस्थानेषु पुष्पवर्षया स्वयंसेवकान् स्वागतवन्तः।
कार्यक्रमे विभागप्रचारकः मनोजजी, बद्रीनाथ–केदारनाथमन्दिरसमित्याः अध्यक्षः हेमन्तद्विवेदी, महात्मा अमितदासः, जिलाप्रचारकः मिथिलेशः, अतुलशाहजी च उपस्थिताः आसन्। अयं आयोजनः शान्तिपूर्णे अनुशासिते च वातावरणे श्रीबद्रीनाथधामसिंहद्वारे प्रान्तप्रचारकस्य आशीर्वचन–आभारसमेतं सम्पन्नः।
हिन्दुस्थान समाचार / अंशु गुप्ता