Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 6 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा विष्णुदेवसायेन नारीणां आर्थिकसशक्तीकरणं सुरक्षितमातृत्वञ्च सुनिश्चितुं हेतोः आरब्धा “महतारी वन्दना योजना” नामिका योजना प्रदेशव्यापीणां सहस्रसहस्रपरिवाराणां जीवनं सकारात्मकपरिवर्तनं नयति। विशेषतया आदिवासीबहुलजिलेषु अस्या योजनेन नारीषु आत्मनिर्भरतायाः मार्गः प्रदर्शितः अस्ति।
अस्याः योजनायाः फलस्वरूपेण बलरामपुरजिलायाः शामपतिनामिका नारी अन्याश्च बहवः नारीणः आत्मनिर्भरतायाः मार्गेण अग्रे गच्छन्ति। राजपुरविकासखण्डस्य पतरापाराग्रामनिवासिनी शामपतिः अस्याः योजनेः सशक्तं उदाहरणं भवति। अस्या योजनायाः अन्तर्गतं तस्यै प्रतिमासं एकसहस्ररूप्यकाणां वित्तसहाय्यं लभते। सामान्यतया एषा राशि गृहकृत्येषु व्ययिता स्यात्, किन्तु शामपतिः दूरदर्शिता प्रदर्शयित्वा तां राशिं बकरीपालनरूपेण लघु-उद्यमे निवेशयत्।
सा बकरीणां रक्षणाय हवादारं स्वच्छं च गोशालां निर्माय हरेण शुष्कचारेण च तासां पोषणव्यवस्थां कृतवती। पशुचिकित्सकस्य परामर्शेन समये समये टीकाकरणं चिकित्सां च सुनिश्चितवती। तस्याः प्रयत्नेन ताः बकरीः आरोग्यवन्त्यः सन्ति, बकरीपालनञ्च शनैः शनैः स्थायीआयस्य स्रोतः भूत्वा वर्धते।
शामपतिः वदति— “महानगरनिवासिनां कृते एकसहस्ररूप्यकाणां मूल्यं किञ्चित् अल्पं स्यात्, किन्तु अस्माकं श्रमजीविनां परिवारस्य कृते एषा राशि अतीव महत्वपूर्णा अस्ति। अस्य साहाय्येन मया बकरीपालनं आरब्धं, अद्य परिवारस्य स्थितिः पूर्वतः श्रेयसी जाता।”
शामपतिं दृष्ट्वा ग्रामे अन्याः नारीणः अपि प्रेरिताः भूत्वा बकरीपालनं, शाकोत्पादनं, लघु-व्यवसायांश्च आरभन्ते। गृहस्य अन्यसदस्याः अपि गर्वं अनुभवन्ति यत् गृहिण्यः परिवारस्य आश्रयभूताः अभवन्। आर्थिकस्थितेः उत्कर्षेण सर्वे सन्तुष्टाः सन्ति, भविष्यस्य नवीनसंभावनासु अपि विश्वासं लब्धवन्तः।
बलरामपुरादयः आदिवासीबहुलाः दुर्गमप्रदेशाः यत्र वर्तन्ते, तत्र प्रतिमासं प्रदत्तं सहस्ररूप्यकं नारीणां कृते अतिमूल्यवान् भवति। एषा योजना ताः आत्मनिर्भराः करोति, नवान् आयस्रोताञ्च अन्वेष्टुं प्रेरयति।
मुख्यमन्त्रिणः विष्णुदेवसायस्य दूरदर्शीप्रयत्नेन महतारी वन्दनायोजनायाः अन्तर्गतं नारीणां आर्थिकसबलता भूमिस्तरे अपि स्पष्टा दृश्यते। अधुना शामपतिप्रमुखाः बहवः नारीणः अस्याः योजनायाः लाभं लब्ध्वा न केवलं स्वपरिवारस्य आश्रया भवन्ति, अपि तु समाजस्य अपि प्रेरणास्रोतः जायन्ते।
---------------
हिन्दुस्थान समाचार