Enter your Email Address to subscribe to our newsletters
शिमला, 06 अक्टूबरमासः (हि.स.)।पूर्वमुख्यमन्त्री च पूर्वकेंद्रीय मन्त्री शान्तकुमारः उक्तवान् यत् सन्तोषः तस्येऽस्ति यत् भारतस्य सरकारायाः वित्तमन्त्री श्रीमती निर्मला सीतारमण तस्य सल्लेखं स्वीकरोतु, यत् सरकारस्य समीपे लगभग द्वि लक्ष कोटि रूप्यकाणि लावारिस् धनरूपेण संग्रहितानि सन्ति।
सः अवदत् यत् अहमदाबादे महत्वपूर्णसंसदस्य समये वित्तमन्त्री अवदत् यत् सर्वकारस्य समीपे १,८४,००० कोटि रूप्यकाणि एवमेव प्रतिष्ठितानि सन्ति यत्र कस्मिंश्चन दावि नास्ति। तान् अधिकारीभ्यः निर्देशितवान् यत् एषु धनेषु वास्तविकवारिसान् अन्वेष्टुम् प्रयत्नं क्रियताम्।
शान्तकुमारः सोमवासरे वक्तव्यम् अकरोत् यत् सः प्रधानमन्त्रिणे श्री नरेन्द्र मोदिने पत्रं लिखित्वा निवेदनं कृतवान् यत् वर्षाणां पर्यन्तं एषः धनः निर्वादितः स्थितः इति, तथा राष्ट्रियआपदासु अस्य उपयोगाय अनुमतिः दातव्या।
पूर्वमुख्यमन्त्री उक्तवान् यत् एषः विषयः नूतनः नास्ति। यदा सः केन्द्रसरकारे मन्त्री आसीत्, तदा अपि अस्य विषयस्य चर्चा जाता। सः अवदत् यत् अस्य धनस्य वास्तविकवारिसः अद्य एषे जगति नास्ति। मम सल्लेखः यत् सरकारे २५ प्रतिशतधनं सुरक्षितं स्थाप्यते, यथा यदि कश्चित् वारिसः आगच्छति तेन धनं प्रतिपाद्यते, परन्तु शेष ७५ प्रतिशतधनं राष्ट्रियआपदासु प्रयोज्यते।
सः अवदत् यत् अद्य लघु हिमाचलप्रदेशः राष्ट्रियापदि महाभयम् अनुभवति, प्रभावितजनाः पूर्णसाहाय्यं न लभन्ते। तस्मिन् संदर्भे भारतसर्वकारे समीपे स्थिते द्वि लक्ष कोटि रूप्यकाणि धनस्य ७५ प्रतिशतं हिमाचलादिव्याप्तेषु आपदाग्रस्तेषु राज्येषु पुनर्वास-रक्षणकार्येषु प्रयोज्यते।
शान्तकुमारः उक्तवान् यत् अस्य धनस्य उत्तमतरं उपयोगं अन्यत्र नास्ति।
---------------
हिन्दुस्थान समाचार