Enter your Email Address to subscribe to our newsletters
रायगढम् , 6 अक्टूबरमासः (हि.स.)। राज्यसभासदः देवेन्द्रप्रसादसिंहः षष्ठ्यां अक्टोबरमासस्य प्रातः एकादशवादने स्वकुलदेव्याः माता-मानकेशरीदेव्याः परम्परानुसारं पूजाऽर्चनार्थं तमनार-विकासखण्डस्य कर्मागढ्-ग्रामं परिवारसहितं गमिष्यन्ति।
राजपरिवारस्य कुलदेवी माता-मानकेशरी सर्वेषां जनानां मानदेवीमाता इति अभ्यधात्। सः जनपदस्य सामान्यनागरिकान् अस्य पञ्चदशदिवसीयनवरात्रस्य अन्तिमदिवसे ‘पुन्नीबल’ इत्यस्य आयोजनम् आस्वादयितुं सम्मिलितुं प्रार्थितवान्।
कर्मागढस्य माँ-मानकेशरीदेव्यां रहस्यरोमांचपूरिते आदिवासीसंस्कृत्याः अनुरूपे शक्त्युपासनाबलपूजा च सर्वासु विशेषतासु सह पञ्चशताधिकवर्षपर्यन्तं वर्तमानं वर्तते। यत्र बुढ़ादेव-राजाबलः, खाड़ाबलः, पुन्नीबलः इत्यादयः आयोजनानि भवन्ति। सामान्यतः नवदिवसीयानवरात्रे स्थाने पञ्चदशदिवसीयेऽस्मिन् समग्रे महोत्सवे सहस्रशः ग्रामजनाः उपसन्नाः भवन्ति।
गोंडवानाराजपरम्परानुसारं रायगढ़घराणस्य सदस्याः—राज्यसभासद् देवेन्द्रप्रसादसिंहः, तस्याः ज्येष्ठभगिनी उर्वशीदेवीसिंह-सहितः समस्तपरिवारसहितः उक्तशक्तिबलपूजायां सन्निहिताः भविष्यन्ति।
“कर्मागढस्य माँ-मानकेशरीदेव्यां रहस्यमयं रोमांचपूरितं आदिवासीसंस्कृत्याः अनुरूपं शक्त्युपासनां बलपूजां च सर्वैः विशेषताभिः सह पञ्चशतवर्षात् अधुना अपि प्रवर्तमानं दृश्यते, यत्र बुढ़ादेव-राजाबलः, खाड़ाबलः, पुत्रीबलः इत्यादयः आयोजनानि भवन्ति। सामान्यतः नवदिवसीयनवरात्रे स्थाने पञ्चदशदिवसीयेषु सर्वेषु आयोजनेषु सहस्रशः ग्रामजनाः आगच्छन्ति। गोंडवानाराजपरम्परानुसारं रायगढ़राजघराणस्य सदस्यानां उपस्थिति: उक्तशक्तिबलपूजायां प्राचीनश्रद्धायाः स्मरणं जनयति।”
भारतीयस्य आध्यात्मिक-दर्शन-कलासंस्कृतिसभ्यतानां च आधारभूता शक्तिमयी माँ-दुर्गायाः महानुपासना प्रत्येकस्य नरनार्यः मनोहरः पर्वः भवति। आदिशक्तिभगवती-माँ-दुर्गायाः उपासना शक्तेः प्रतीकः अस्ति। शक्तिः समग्रे जगति मुख्यं स्थानं प्राप्तवती। समग्रे देशे वर्षे आश्विन-मासे चैत्र-मासे च मातादुर्गायाः पूजा नवरात्रे विधिविधानतः आचर्यते। किंतु अल्पेभ्यः ज्ञायते यत् रायगढ़राजवंशपरिवारस्य आराध्या आदिशक्ति-माँ-मानकेशरीदेव्याः पूजा नवदिनानि न, किन्तु समग्राणि पञ्चदशदिनानि बल(शक्ति)-पूजा परम्परायुक्त-विधिविधानतः, आदिवासीसंस्कृत्याः अनुरूपं शरदपूर्णिमायां पर्यन्तं हर्षोल्लासेन आचर्यते।
रायगढ़जनपदस्य पूर्वदिशायां गहनवनैः आवृते ऐतिहासिक-प्राकृतिक-सौन्दर्ययुक्ते कर्मागढे, यत्र पञ्चशतवर्षपूर्वं रायगढ़राजवंशपरम्परानुसारं आदिशक्ति-माँ-मानकेशरीदेव्याः प्रत्यक्ष-बलशक्तेः प्रदर्शनं, आदिवासीसंस्कृत्याः अनुरूपं पूजाऽर्चनं, मनौती-विश्वासः, श्रद्धा, आगाध-आस्था च महान्दुमधामेन आचर्यते। यद्यपि पञ्चदशदिवसीया मानकेशरीदेव्याः बलशक्ति-नवरात्रपूजायाः लिखितं प्रमाणं नास्ति, तथापि रायगढ़राजपरिवारात् राजमाता रानी-लोकेश्वरीदेव्याः सूचनया ज्ञायते यत् आजात् पञ्चशतवर्षपूर्वं राजा-मदनसिंहः रायगढ़राज्यं स्थापयामास, सः आदिशक्ति-माँ-दुर्गायाः महाभक्तः आसीत्। स एव प्रथमतया आदिशक्ति-माँ-मानकेशरीदेव्याः प्रतिष्ठां नवरात्रकाले कर्मागढे कृत्वा बलशक्तिपूजां राजपरिवारमध्ये आरब्धवान्, या पौराणिकपरम्परया अद्यापि प्रवहति।
हिन्दुस्थान समाचार / अंशु गुप्ता