हृदयाघातात् रक्षितुं सरलोपचारो स्वदेशी उपचारः - सतीशरायः
प्रयागराजः, 6 अक्टूबरमासः (हि.स.)।आधुनिकचिकित्सायाः युगे जनानां प्राकृतिकचिकित्सायाः प्रति दूरी सामान्यरोगाणां कारणं जातम्। स्वास्थ्येन च व्यायामेन च यद्यपि सन्तु स्थिराः, तथापि हृदयाघातात् मृत्युः जायते, एषः चिन्तायाः विषयः। एताः उक्ताः सोमवासरे
सतीश राय


प्रयागराजः, 6 अक्टूबरमासः (हि.स.)।आधुनिकचिकित्सायाः युगे जनानां प्राकृतिकचिकित्सायाः प्रति दूरी सामान्यरोगाणां कारणं जातम्। स्वास्थ्येन च व्यायामेन च यद्यपि सन्तु स्थिराः, तथापि हृदयाघातात् मृत्युः जायते, एषः चिन्तायाः विषयः।

एताः उक्ताः सोमवासरे प्रातःकाले एसकेआर योगः रेकी च अनुसंधानप्रशिक्षणं च प्राकृतिकसंस्थानं धूमनगञ्ज, प्रयागराजे सम्पन्नं स्पर्शचिकित्सकः प्रसिद्धः श्री सतीशरायः स्पर्शचिकित्साप्रवृत्तेः कार्यक्रमे।

सः अवदत् यद्भारतः ज्ञानाधारितः देशः। अस्मिन् देशे जनानां आध्यात्मिकमार्गेण चिकित्सायाः परंपरा आसीत्। रोगान् प्राकृतिकमार्गेण उपचार्येत इति अस्माकं लक्ष्यं।

सरीरः पञ्चतत्त्वैः निर्मितः – जल, पृथिवी, अग्नि, वायु, आकाश। तस्य सरीरस्य अपि पञ्चखण्डः।

तवा (पादारम्भात् घुटन्यन्तरम्) जलतत्त्वः। यदि एषु भागे क्लेशः, तर्हि पानसम्बद्धदोषः। तस्य संशोधनात् रोगः निवार्यते।

घुटन्यन्तरात् कुमरः पृथिवीतत्त्वभागः। यदि क्लेशः, तर्हि पृथिवीतत्त्वे कमी। अयं आहारविकारात्। इत्यस्मात् साइटिका रोगः जायते।

कुमरात् उदरपर्यन्त अग्नीतत्त्वभागः। यदि दोषः, तर्हि अग्नीतत्त्वे कमी। तस्य संशोधनात् रोगः निवार्यते।

उदरात् शिरःपर्यन्त वायूतत्त्वः। यदि क्लेशः, तर्हि वायूदोषः। तस्य उपचारात् संबंधिताः सर्वाः रोगाः निवार्यन्ते।

शिरःपर्यन्तम् आकाशतत्त्वभागः। यदि क्लेशः, तर्हि योगः, प्राणायामः, स्पर्शध्यानं च करणीयम्। सकारात्मकध्वनिपाठोपासना, मन्त्रजपः च आकाशतत्त्वं दृढयति।

सतीशरायः अवदत् यत् आधुनिकजीवनशैलीग्रहेण बालाः शीघ्रपातं कुर्वन्ति, श्वेतवर्णाः भवति, उदरवृद्धिः, सन्धिवेदना, युवावस्थायाम् हृदयाघातः च। अतः प्राकृतिकपद्धतयः दिनचर्यायाम् समावेशः लाभकरः।

पुनः स्वदेशीचिकित्सायाः मार्गेण गतिः करणीयम्। आध्यात्मिकोपचारस्य सहास्व दैनिकजीवनायाम् – पञ्चमिनटं ताली-ध्वनि, हासः, प्रसन्नता च, आहारपरिवर्तनं च स्वास्थ्यं वर्धयन्ति।

सतीशरायः उक्तवान् यत् आधुनिकशिक्षायां प्राप्ताः जनाः भारतीयसंस्कृतिं परित्यज्य केवलं आधुनिकं दर्शयितुं प्रयन्ति। भारतीयशिक्षापद्धतिः, या विश्वे श्रेष्ठा आसीत्, क्रमशः लुप्ता जाताः।

---------------

हिन्दुस्थान समाचार