मुख्यमंत्री योगी आदित्यनाथो वाराणसीं प्राप्नोत्,400 स्वच्छताकर्मिणां करिष्यते सम्माननम्
अन्नपूर्णा मंदिरस्य शिवपुर अन्नपूर्णा ऋषिकुल ब्रह्मचर्य आश्रमस्य कार्यक्रमे संमितितो मुख्यमंत्री वाराणसी, 6 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः सोमवासरे द्विदिनीयायात्रायै वाराणसीं आगतः। मुख्यमंत्री अत्र शिवपुरे अन्नपूर्
5a0d00a6b7962593bd3595cec42ae426_1003978746.jpg


e63ecf4895927bb2ab148302c5204877_983106787.jpg


अन्नपूर्णा मंदिरस्य शिवपुर अन्नपूर्णा ऋषिकुल ब्रह्मचर्य आश्रमस्य कार्यक्रमे संमितितो मुख्यमंत्री

वाराणसी, 6 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः सोमवासरे द्विदिनीयायात्रायै वाराणसीं आगतः। मुख्यमंत्री अत्र शिवपुरे अन्नपूर्णा मन्दिर ट्रस्टकार्यक्रमे प्रथमतः सम्मिलितः। अस्मिन् अवसरने अन्नपूर्णा मन्दिरस्य महतीं प्रशंसा कुर्वन् उक्तवान् –

मन्दिरः स्त्रियः स्वावलम्बिन्यः करोतु। अन्नपूर्णा मन्दिरः परिवारं रोजगारदायिनि भवति। सिलाईयन्त्रेण एकः परिवारः जीविष्यति, आत्मनिर्भराः भगिन्यः पुत्र्यः च जाताः। मातरः अन्नपूर्णा सर्वेषां पालनं पोषणं च करोति।

कार्यक्रमे मुख्यमंत्री आश्रमस्य २५० छात्रायाः मध्ये सिलाई-कढाई यन्त्राणि वितरितवन्तः। ट्रस्टस्य कम्प्यूटकेंद्रस्य प्रशिक्षितेषु त्रिषु बैचेषु १५ मेधावी छात्रेषु संस्था द्वारा लैपटॉप् प्रदत्तः।

अत्रतः पश्चात् मुख्यमंत्री चांदपुरे स्थितं अन्ताराष्ट्रियधानअनुसन्धानसंस्थानम् (IRRI) दक्षिण-एशियाक्षेत्रीयकेंद्र (ISARC) मध्ये त्रिदिनीयसम्मेलनस्य भागं गृह्णन्ति।

वाराणसीयात्रायाः प्रथमदिने एव पिपलानी-कटरा स्थिते सरोजा पैलेस कार्यक्रमे लगभग ४०० स्वच्छताकर्मिभ्यः स्वच्छताकिट् वितरितानि सन्ति, तेषां च सम्मानः कृतः।

जिलाप्रशासनस्य अधिकारीणां अनुसार मुख्यमंत्री सर्किटहाउस् मध्ये विकासकार्याणां च विधानव्यवस्थायाः समीक्षां करिष्यन्ति। तस्मिन्नधि काशीविश्वनाथमन्दिरे तथा कालभैरवमन्दिरे दर्शनपूजनं कृत्वा आशीर्वादं गृह्णन्ति। रात्रौ ते सर्किटहाउस् मध्ये विश्रामं करिष्यन्ति।

------------------

हिन्दुस्थान समाचार