Enter your Email Address to subscribe to our newsletters
-षट्त्रिंशद्घण्टापर्यन्तं प्रवर्तते विसर्जन-शोभायात्रा।
सुलतानपुरम्, 6 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे ऐतिहासिकदुर्गापूजामहोत्सवस्य महिमानुगतः उत्सवः सम्प्रति प्रवृत्तः अस्ति। अस्य उत्सवस्य प्रसिद्धिः कोलकातानन्तरं देशे द्वितीया मन्यते। अस्मिन् वर्षे जनपदे अष्टशताधिकाः दुर्गाप्रतिमाः नानाप्रकारैः पूजामण्डपैः सह प्रतिष्ठापिताः सन्ति। भव्याः मण्डपाः आकर्षकविद्युत्सज्जाः च भक्तानां प्रमुखाकर्षणकेंद्रत्वेन तिष्ठन्ति। सोमवासरे महोत्सवस्य अन्त्यदिनं भविष्यति, ततोऽनन्तरं मङ्गलवासरे प्रतिमाविसर्जनस्य तयारी आरभ्यते।
महोत्सवकाले सर्वत्र देविगीतैः वातावरणं भक्तिभावपूर्णं जातम्। स्थाने स्थाने भण्डाराः तथा स्वयंसवीसंस्थाभिः निःशुल्कौषधशिबिराणि अपि आयोज्यन्ते। सुरक्षाव्यवस्थायै सर्वत्र आरक्षकाः नियोजिताः सन्ति। सीसीटीवी-कैमैरैः ड्रोनैः च सततमवलोकनं क्रियते। भक्तसेवा-सहायार्थं अपराधनिरोधकसंघः, जनपदसुरक्षासंस्थानं, केन्द्रीयपूजाव्यवस्थासमिति च सहितानि बहूनि शिविरकार्यालयानि सञ्चालितानि सन्ति।
सुलतानपुरस्य दुर्गापूजामहोत्सवस्य विसर्जन-शोभायात्रा तं महोत्सवं विशेषतया अलङ्करोति। सप्ताहपर्यन्तं चलतः अस्य उत्सवस्य समापनं त्रिदिनपर्यन्तं प्रवर्तमानेन विसर्जनयात्राविशेषेण भवति। अस्मिन् प्रसिद्धबैंड्-डीजे, गाजे-बाजे, विविधराज्येभ्यः आगतानां कलाकाराणां अद्भुतझाङ्क्यः नृत्यकलाः च प्रदर्श्यन्ते। नगरस्य ठठेरी-बाजारात् जिलाधिकारी आरक्षकाधीक्षकश्च हरितध्वजं प्रदर्श्य शोभायात्रां प्रेषयिष्यतः।
एषा विसर्जनशोभायात्रा नगरस्य प्रमुखमार्गान् अतिक्रम्य सीताकुण्डधामं प्रति गच्छति। तत्र मातृगोमतीस्य पवित्रधारायां दुर्गाप्रतिमानां विसर्जनं क्रियते। अस्य भव्यविसर्जनस्य दर्शनार्थं समीपजनपदेभ्यः लक्षशः जनाः आगच्छन्ति।
अत्र दुर्गापूजाया आरम्भः वर्षे 1959 तमे साले ठठेरी-बाजारे भिखारीलालसोनी-नेतृत्वे अभवत्। तस्मिन्नस्मिन् दुर्गाभक्तदलकेन श्रीदुर्गामातापूजासमिति नाम संस्था स्थापनां कृतवती। तस्याः प्रतिस्पर्धायां नगरस्य रूहट्टागलि, लखनऊनाका, पंचरास्ता, ठठेरीबाजार, चौक इत्यादिषु सरस्वतीमाता -पूजासमितयः अपि स्थापिता अभवन्।
तस्मिन् काले प्रतिमाविसर्जनार्थं ट्रैक्टरादीनां सुविधाः नासन्। मातृप्रतिमाः कहारैः स्कन्धेन वह्यन्ते स्म। विसर्जनयात्रायां दुर्गाप्रतिमा अष्टभिः अष्टादशभिः कहारैः स्कन्धे स्थित्वा नगरपरिभ्रमणं कृत्वा गोमतीनद्याः सीताकुण्डघाटं प्रति नीयते स्म।
वर्षे 1972 पश्चात् देव्यमातुः प्रतिमासु वृद्धिः अभवत् — षड्दशकपर्यन्ते केवलं नगरे एव षट्शतानां प्रतिमानां प्रतिष्ठा अभवत्, अद्य तु समग्रसुलतानपुरजनपदे अष्टशताधिकाः मातर्दुर्गायाः प्रतिमाः पूजामण्डपेषु विधिविधानपूर्वकं प्रतिष्ठाप्यन्ते। वर्षे 1983 अनन्तरं नगरमध्येषु बहुषु स्थानेषु विविधमन्दिरदृश्यानि शिल्पिभिः मण्डपस्वरूपेण निर्मितानि दृश्यन्ते, यत्र लक्षगणनकं व्ययः अपि भवति।
परिवहननियमाः (7-9 अक्टूबरपर्यन्तम्):
शहरक्षेत्रे सर्वे महान्तः मध्यमवाहनाश्च प्रवेशं न प्राप्स्यन्ति।
प्रवेशप्रतिषेधाय निर्दिष्टानि स्थानेषु —
(1) अमहट
(2) पयागीपुर
(3) अंकित-पेट्रोलपम्प (बायपासपुलस्य अधः)
(4) बघराजपुरमोड् (राजमार्गे)
(5) भुलकीचौराहा
(6) नकराहीमोड्
(7) कमनगढमोड् (विनोवापुरीमोड्)
(8) टाटियानगर
(9) द्वारिकागंज
(10) टेडुईतिराहा
(11) चुनहतिराहा।
उपर्युक्तस्थानेभ्यः सर्वे भारीमध्यमहल्कवाहनानि ये नगरं पारं गन्तुम् इच्छन्ति वा प्रविष्टुम् इच्छन्ति, तेषां प्रवेशः पूर्णतः निषिद्धः भविष्यति।
उत्तरप्रदेशपरिवहननिगमस्य लोकायानानि केवलं टेडुईमार्गेण नगरं प्रविश्य रोडवेज्बसअड्डं यावत् गत्वा ततः पुनः गन्तव्यस्थानं प्रति यास्यन्ति।
नगरनिवासिनां हल्कवाहनस्वामिनः चालकाश्च यदि मान्यपरिचयपत्रं प्रदर्शयिष्यन्ति, तर्हि तेषां प्रवेशः अनुमन्यते।
जनसमूहनिबिडत्वात् ई-रिक्शानां प्रवेशोऽपि प्रतिबन्धितः भविष्यति। आरक्षक-प्रशासनं जनसामान्यं प्रति आवाहनं करोति यत्, सर्वे नागरिकाः यातायातव्यवस्थायां सहयोगं कुर्वन्तु, विकल्पमार्गान् उपयोग्य विसर्जनकार्यक्रमं सुरक्षितरूपेण सम्पन्नं कुर्युः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता