चलचित्रस्य 'सनी संस्कारी इत्यस्य तुलसी कुमारी' चतुर्थेऽह्नि आर्जयत् 7.75 कोटिरूप्यकाणि
अभिनेतारौ वरुणधवनः तथा जाह्नवी कपूरा अभिनीतया रोमाण्टिक्-हास्यचित्रया ‘सनी संस्कारी की तुलसी कुमारी’ इत्यस्य चलचित्रस्य प्रभावः चलचित्रगृहेषु अद्यापि दृढः अस्ति। दर्शकैः अस्य चित्रस्य प्रति उत्तमः प्रतिसादः लब्धः। शशाङ्क खेतान इत्यस्य निर्देशनम् अस
वरुण धवन और जाह्नवी कपूर - फोटो सोर्स इंस्टाग्राम


अभिनेतारौ वरुणधवनः तथा जाह्नवी कपूरा अभिनीतया रोमाण्टिक्-हास्यचित्रया ‘सनी संस्कारी की तुलसी कुमारी’ इत्यस्य चलचित्रस्य प्रभावः चलचित्रगृहेषु अद्यापि दृढः अस्ति। दर्शकैः अस्य चित्रस्य प्रति उत्तमः प्रतिसादः लब्धः। शशाङ्क खेतान इत्यस्य निर्देशनम् अस्यां चित्रायाम् अस्ति। एषा फिल्मा २ अक्टोबर् इत्यस्मिन् दिने प्रदर्शिता आसीत्, या शनैः शनैः चलचित्रगृहेषु वेगं लब्धवती।

सप्ताहान्ते वर्धिता आयः —प्रथमदिने बलवत्याः आरम्भस्य अनन्तरं द्वितीयदिने किंचित् अवनतिः दृष्टा, किन्तु सप्ताहान्तसमये पुनः चलचित्रं स्वयम् उत्तमं वेगं प्राप्तवती। बॉक्स् ऑफिस् ट्रैकर् सैक्निल्क् इत्यस्य अनुसारं ‘सनी संस्कारी की तुलसी कुमारी’ इत्यनेन प्रदर्शने चतुर्थदिने ७.७५ कोटीरूप्यकाणां आयः लब्धः।प्रथमदिने ९.२५ कोट्यः, द्वितीयदिने ५.५ कोट्यः, तृतीयदिने ७.५ कोट्यः रूप्यकाणि अर्जितानि। एवमेव चतुर्दिनेषु समष्ट्याः आयः ३० कोटीरूप्यकाणि प्राप्तानि।

धर्मा प्रोडक्शन् इत्यस्य बैनर् अन्तर्गतं निर्मितं एतत् चलचित्रं ८० कोटीरूप्यकाणां व्ययेन निर्मितम् इति सूचितम्। तथापि, चतुर्दिनेषु एव एतत् चलचित्रं केवलं ३० कोटीरूप्यकाणि एव अर्जिता अस्ति। अतः यदि एषा फिल्मा “हिट्” इति श्रेण्यां प्राप्तुं इच्छति, तर्हि आगामिदिनेषु आयगमनस्य वेगं स्थिरं कर्तव्यम्।अस्यां रोमाण्टिक्-हास्यचित्रायां वरुणधवन-जाह्नवीकपूराभ्यां सह सान्या मल्होत्रा, रोहित सराफः, मनीष् पॉल् च प्रमुखभूमिकासु दृश्यन्ते।

--------------

हिन्दुस्थान समाचार