उत्तरकाशी नगरे नवम्बरमासे जनपदीयसाहित्यकाराणां समागमः भविष्यति
उत्तरकाशी, 6 अक्टूबरमासः (हि.स.)। राज्यस्थापनायाः रजतजयंतीवर्षस्य अवसरपर्यन्तं जनपदे “सूचनाक्रान्तियुगस्य साहित्यिकविमर्शः” इति विषयपर्यन्तं जनपदीयसाहित्यकाराणां समागमः नवम्बरमासस्य प्रथमसप्ताहे आयोज्यते। उक्तसूचनां दत्त्वा जनपदपर्यटनविकासाधिकारी
उत्तरकाशी नगरे नवम्बरमासे जनपदीयसाहित्यकाराणां समागमः भविष्यति


उत्तरकाशी, 6 अक्टूबरमासः (हि.स.)। राज्यस्थापनायाः रजतजयंतीवर्षस्य अवसरपर्यन्तं जनपदे “सूचनाक्रान्तियुगस्य साहित्यिकविमर्शः” इति विषयपर्यन्तं जनपदीयसाहित्यकाराणां समागमः नवम्बरमासस्य प्रथमसप्ताहे आयोज्यते।

उक्तसूचनां दत्त्वा जनपदपर्यटनविकासाधिकारी के. के. जोशी इत्यनेन उक्तं यत् जिलाधिकारी प्रशान्तआर्यस्य उपक्रमस्य जनपदस्य साहित्यकारान् सम्मानयितुं तेषां साहित्यिककृतयः प्रोत्साहयितुं च लक्षयित्वा नवम्बरमासस्य प्रथमसप्ताहे एकदिवसीयः कार्यक्रमः जनपदप्रेक्षागृहे आयोज्यते।

जनपदपर्यटनाधिकारी उक्तवान् यत् अस्मिन् समागमे केवलं जनपदस्थानीयवासिनः साहित्यकाराः एव पात्राः भविष्यन्ति। तेषां ऑनलाइन वेब-लिङ्क् https://forms.gle/DX15xPXcD22suwUT8

इत्यस्य माध्यमेन पञ्जीकरणं कर्तव्यम्। पञ्जीकरणस्य आवेदनस्य अन्तिमतिथिः २० अक्टूबर २०२५ इति निर्धारितम् अस्ति। अस्य तिथेः परं प्राप्ताः आवेदनेषु विचारः न भविष्यति।

सः उक्तवान् यत् कार्यक्रमे नूतनपुस्तकानां विमोचनं अपि भविष्यति। तत् व्यतिरिक्तं जनपदस्य साहित्यकाराः तेषां साहित्यिककृतिभ्यः कृते सम्मानिताः भविष्यन्ति। पुस्तकविमोचनाय पुस्तकस्य नामापि वेब-लिङ्क् मध्ये अपलोड् कर्तव्यम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता