Enter your Email Address to subscribe to our newsletters
झज्जरः, 6 अक्टूबरमासः (हि.स.)।हरियाणायाः झज्जरजिलायाः चौधरी हरद्वारी लाल राजकीय महाविद्यालये, छारायां प्लेस्मेन्ट् सेल् विस्तारव्याख्यानस्य आयोजनं कृतम्।
मुख्यवक्ता गुरुकुलमहाविद्यालयस्य झज्जरस्य सहायकप्रोफेसरः आचार्यः नरेशः 'योगे कर्मपथस्य अवसराः: पारम्परिकात् वैश्विकपेशेपर्यन्तम्' इत्यस्मिन् विषये छात्रेभ्यः प्रेरणा प्रदत्तवान्।
आचार्यः नरेशः प्रेरणादायकव्याख्याने उक्तवान् यत् अद्य योगः केवलं पारम्परिकसाधना न भवति, किन्तु वैश्विककर्मपथस्य विकल्परूपेण उद्गच्छति। ते छात्रेभ्यः अवदत्तं यत् योगे योगशिक्षकः, योगचिकित्सकः, योगपरामर्शकः इत्यादिषु करियरवैकल्पिकाः उपलब्धाः।
सरकारया योगशिक्षायै प्रवर्द्धनाय बहूनि डिप्लोमा, स्नातक, स्नातकोत्तर च शोधस्तरीय पाठ्यक्रमाः सञ्चालिताः। देशे-विदेशे च स्वास्थ्ये, फिटनेसि मानसिकसंतुलने च जागरूकता वृद्धिं प्राप्यते, येन योगविशेषज्ञाणां मागः निरन्तरं वर्धते।
एतत् विचारविस्तारव्याख्यानं श्रुत्वा छात्रेभ्यः गाढा रुचिः अभवत्, स्वजिज्ञासां शमयितुं च मुख्यवक्ता आचार्यः नरेशः बहूनि प्रश्नानि पृष्टानि। तानि प्रश्नानि आचार्यः रोचकरीत्या संतोषजनकं उत्तरं प्रदत्तवान्।
कार्यक्रमे छात्रेभ्यः सह महाविद्यालयस्य कर्मचारीः डॉ. संजय देसवालः, डॉ. मनोजकुमारः, देवेन्द्रः, डॉ. ललिता, ज्योति गोविन्दश्च उपस्थिताः। सर्वे वक्तारं आभारपूर्वकं अभिनन्द्य जनयन्ति यत् एते कार्यक्रमाः छात्रेभ्यः भविष्याय अति उपयोगिनः सन्ति।
कार्यक्रमस्य संचालनं समन्वयं च डॉ. अश्वनीकुमारः कृतवान्। अन्ते देवेन्द्रः मुख्यवक्तारं च उपस्थितशिक्षकान् छात्रानां च प्रति धन्यवादं प्रकटितवान्।
---------------
हिन्दुस्थान समाचार