Enter your Email Address to subscribe to our newsletters
रायपुरम्, 6 अक्टूबरमासः (हि.स.)।प्रधानमन्त्रीः “सूर्यगृहः निःशुल्कविद्युत्योजनाः” नागरिकेषु ऊर्जा-स्वावलम्बनस्य नूतनमार्गं उद्घाटितवती अस्ति। खैरागढ् नगरस्य इतवारीबाजारवासी मनीषः अग्रवालः अस्मिन् योजनायाः अन्तर्गतं स्वगृहे छत्ते पञ्चकिलोवाट्-क्षमतायुक्तं सौर-रूफ्टॉप् प्रणाली संस्थापितवान्।
तत् प्रणालीं लगभग त्रिलक्षं रूप्यकाणां व्यये निर्मितम्। तस्मिन्न् प्रणालीमध्ये तेन केन्द्रीय-सरकारतः एकसङ्ख्यायाः लक्ष-अष्टसहस्रं रूप्यकाणां अनुदानं प्राप्तम्।
सौर-ऊर्जायाः संयंत्रस्य माध्यमेन अग्रवालस्य गृहे प्रतिमासं औसतं ४५० युनिट् विद्युत् खपतिं सापेक्ष्य ५९० युनिट् बिजुली उत्पादनं जातम्, यतः तस्य मासिक-बिजुली-खर्चः ‘शून्यम्’ जातः।
सः उक्तवान् यत् केवलं त्रयः-चतुर् वर्षेभ्यः व्ययस्य पूर्तिः स्यात्, तथा आगामिषु द्वयोर्धिक दशकेषु निःशुल्कविद्युत् लभ्यते।
अयं प्रकल्पः न केवलं व्यक्तिगत-स्तरे आर्थिकलाभं प्रददाति, किन्तु पर्यावरण-रक्षणे तथा स्वच्छ-ऊर्जायाः प्रसारे अपि महत्त्वपूर्णं योगदानं यच्छति।
अग्रवालः प्रधानमन्त्रिणा नरेन्द्रे मोदी तथा मुख्यमन्त्रिणा विष्णुदेव साय प्रति कृतज्ञता व्यक्तवान्, कथयन् यत् अयं योजना प्रतिगृहम् ऊर्जा-स्वावलम्बिनं कर्तुं ऐतिहासिकः पन्था अस्ति।
---------------
हिन्दुस्थान समाचार