शिक्षा नवोन्मेषाधारितम् अनुसन्धानं च एव विकासस्य मूलं सम्भवम् — गडकरी
नवदेहली, 6 अक्टूबरमासः (हि.स.)। केंद्रीय सड़कपरिवहनमार्गमन्त्री नितिनः गडकरी इत्यनेन उक्तम् यत् भारतस्य महत्तमा शक्ति: तस्य प्रशिक्षिता, कुशला, प्रतिभाशालिनी च युवा-शक्ति: अस्ति। यदि एषा युवा-शक्ति: साधनैः अवसरैश्च संयोज्यते तर्हि भारतं शीघ्रमेव वि
नई दिल्ली में आयोजित 20वें फिक्की उच्च शिक्षा शिखर सम्मेलन 2025 को संबोधित करते केंद्रीय सड़क परिवहन एवं राजमार्ग मंत्री नितिन गडकरी


नवदेहली, 6 अक्टूबरमासः (हि.स.)। केंद्रीय सड़कपरिवहनमार्गमन्त्री नितिनः गडकरी इत्यनेन उक्तम् यत् भारतस्य महत्तमा शक्ति: तस्य प्रशिक्षिता, कुशला, प्रतिभाशालिनी च युवा-शक्ति: अस्ति। यदि एषा युवा-शक्ति: साधनैः अवसरैश्च संयोज्यते तर्हि भारतं शीघ्रमेव विश्वस्य तृतीयं महत्तमं अर्थतन्त्रं कर्तुं लक्ष्यं साधयितुं शक्नुयात्। शिक्षया नवोन्मेषाधारितेन अनुसन्धान-प्रवृत्त्या एव राष्ट्रस्य विकासः शीघ्रं सम्भवति।

गडकरी महोदयः अत्र आयोजिते विंशतमे ‘फिक्की उच्च-शिक्षा-शिखर-सम्मेलने २०२५’ इति कार्यक्रमे संबोधितवन्तः। ते अवदन् यत् उच्च-शिक्षा कस्यापि राष्ट्रस्य भविष्यस्य अधिष्ठानम् अस्ति, च यत् प्रधानमन्त्रिणा नरेन्द्रेण मोदिना निर्दिष्टं ‘५ ट्रिलियन डॉलर अर्थव्यवस्था’ इत्यस्य लक्ष्यं साधयितुं अस्याः मुख्यभूमिका भविष्यति। ये राष्ट्राः अद्य विकसिताः सन्ति, ते शिक्षया, अनुसंधानेन, नवोन्मेषेण च स्वबलं संवर्धितवन्तः। अतः शिक्षाप्रणालीं भविष्योन्मुखीं कृत्वा, जिला-राज्य-स्तरे च स्थानीय-आवश्यकतानां संसाधनानां च आधारेण अनुसन्धान-संलग्नतां स्थापनीया इति। यदि अस्माकं विश्वविद्यालयाः संस्थानानि च स्वप्रदेशस्य आवश्यकतान् साधनानि च परिगण्य साक्षात्कारं कुर्वन्ति तर्हि ते शिक्षां स्थानीय-विकासेन संयोजयितुं शक्नुवन्ति।

गडकरी महोदयेन उक्तं यत् भारतदेशे यत्र पूर्वं प्रतिदिनं केवलं द्वौ किलोमीटर मार्गः निर्मीयते स्म, अद्य स एव ४० किलोमीटर प्रति दिनं प्राप्तः। अस्माभिः देशे महत पुलाः, सुरङ्गाः, मेट्रो-परियोजनाः च निर्मीयन्ते, किन्तु सुरङ्ग-निर्माणे यत् तज्ज्ञानं विशेषज्ञता च आवश्यके, तत् अद्यापि अस्माकं नास्ति। स्वीडन-देशं, ज्यूरिखं, जर्मनीं च दृष्ट्वा ते व्याचष्टे—तत्र सुरङ्गनिर्माणे विशेष-संस्थानानि सन्ति, यदा भारतदेशे अस्मिन् क्षेत्रे अनुसन्धानं साधन-निर्माणं च न्यूनम्।

गडकरी महोदयः अपि अवदन् यत् मलेशियादेशे नूतना निर्माण-प्रविधिः विकसिताऽस्ति, या अवसंरचना-क्षेत्रे क्रान्तिकारिणी भविष्यति। अस्यां प्रविधौ यत्र पुल-मेट्रोरेखयोः निर्माणकाले सामान्यतया द्वयोः स्तम्भयोः मध्ये ३० मीटर एव दूरीः भवति, तत्र १२० मीटर पर्यन्तं दूरीं विस्तारयितुं शक्यते। एषा प्रविधिः ‘स्टील-फाइबर प्रीकास्ट-संरचना’ इत्यस्य आधारे स्थिताऽस्ति, यत्र स्तम्भद्वयोरन्तरे प्रीकास्ट-फलकं स्थाप्यते। अस्याः विशेषता यत् अस्य प्रयोगे निर्माण-व्ययः २५ प्रतिशतं यावत् न्यूनो भवति। चेन्नई-मेट्रो-परियोजनायां चर्चाकाले अहं एतां प्रविधिं प्रधानमन्त्रिणं मोदिं प्रति निर्दिश्य उक्तवान् यत् अस्य प्रयोगे व्ययः ३०–३५ प्रतिशतं यावत् न्यूनीकर्तुं शक्यते। यदि एषा प्रविधिः चेन्नई-मेट्रोपरियोजनायाम् उपयुज्यते तर्हि १५–२० सहस्र-कोटिरूप्यकाणां सीधा लाभः स्यात्।

ते अवदन् यत् अस्माकं शिक्षण-संस्थानानि अद्यापि ज्ञानं, प्रौद्योगिकीं, अनुसन्धानं च यथोचितं न मूल्ययन्ति। शिक्षां स्थानीय-आवश्यकतानां वैश्विक-स्पर्धायाश्च अनुरूपां कर्तुं आवश्यकम्।

केंद्रीयमन्त्री गडकरी इत्यनेन उक्तम्—‘अवसंरचना-विकासः तदा एव शीघ्रं सम्भवति, यदा सः-अनुसन्धानसंलग्नं कौशलाधारित-शिक्षायाः संयोगेन भवति।’ ते उच्च-शिक्षा-संस्थानानि प्रति आवाहनं कृतवन्तः यत् ‘केवलम् उपाधिदानं न कुर्वन्तु, अपितु व्यावहारिक-कौशलं नवोन्मेषं च प्रोत्साहयन्तु,’ येन भारतं न केवलं तृतीयं महत्तमम् अर्थतन्त्रं स्यात्, अपि तु वैश्विकनेतृत्वे अपि स्वस्थानं स्थिरं स्थापयितुं शक्नुयात्।

केंद्रीय सड़कपरिवहनमार्गमन्त्री नितिनः गडकरी इत्यनेन उक्तम् यत् भारतस्य महत्तमा शक्ति: तस्य प्रशिक्षिता, कुशला, प्रतिभाशालिनी च युवा-शक्ति: अस्ति। यदि एषा युवा-शक्ति: साधनैः अवसरैश्च संयोज्यते तर्हि भारतं शीघ्रमेव विश्वस्य तृतीयं महत्तमं अर्थतन्त्रं कर्तुं लक्ष्यं साधयितुं शक्नुयात्। शिक्षया नवोन्मेषाधारितेन अनुसन्धान-प्रवृत्त्या एव राष्ट्रस्य विकासः शीघ्रं सम्भवति।

गडकरी महोदयः अत्र आयोजिते विंशतमे ‘फिक्की उच्च-शिक्षा-शिखर-सम्मेलने २०२५’ इति कार्यक्रमे संबोधितवन्तः। ते अवदन् यत् उच्च-शिक्षा कस्यापि राष्ट्रस्य भविष्यस्य अधिष्ठानम् अस्ति, च यत् प्रधानमन्त्रिणा नरेन्द्रेण मोदिना निर्दिष्टं ‘५ ट्रिलियन डॉलर अर्थव्यवस्था’ इत्यस्य लक्ष्यं साधयितुं अस्याः मुख्यभूमिका भविष्यति। ये राष्ट्राः अद्य विकसिताः सन्ति, ते शिक्षया, अनुसंधानेन, नवोन्मेषेण च स्वबलं संवर्धितवन्तः। अतः शिक्षाप्रणालीं भविष्योन्मुखीं कृत्वा, जिला-राज्य-स्तरे च स्थानीय-आवश्यकतानां संसाधनानां च आधारेण अनुसन्धान-संलग्नतां स्थापनीया इति। यदि अस्माकं विश्वविद्यालयाः संस्थानानि च स्वप्रदेशस्य आवश्यकतान् साधनानि च परिगण्य साक्षात्कारं कुर्वन्ति तर्हि ते शिक्षां स्थानीय-विकासेन संयोजयितुं शक्नुवन्ति।

गडकरी महोदयेन उक्तं यत् भारतदेशे यत्र पूर्वं प्रतिदिनं केवलं द्वौ किलोमीटर मार्गः निर्मीयते स्म, अद्य स एव ४० किलोमीटर प्रति दिनं प्राप्तः। अस्माभिः देशे महत पुलाः, सुरङ्गाः, मेट्रो-परियोजनाः च निर्मीयन्ते, किन्तु सुरङ्ग-निर्माणे यत् तज्ज्ञानं विशेषज्ञता च आवश्यके, तत् अद्यापि अस्माकं नास्ति। स्वीडन-देशं, ज्यूरिखं, जर्मनीं च दृष्ट्वा ते व्याचष्टे—तत्र सुरङ्गनिर्माणे विशेष-संस्थानानि सन्ति, यदा भारतदेशे अस्मिन् क्षेत्रे अनुसन्धानं साधन-निर्माणं च न्यूनम्।

गडकरी महोदयः अपि अवदन् यत् मलेशियादेशे नूतना निर्माण-प्रविधिः विकसिताऽस्ति, या अवसंरचना-क्षेत्रे क्रान्तिकारिणी भविष्यति। अस्यां प्रविधौ यत्र पुल-मेट्रोरेखयोः निर्माणकाले सामान्यतया द्वयोः स्तम्भयोः मध्ये ३० मीटर एव दूरीः भवति, तत्र १२० मीटर पर्यन्तं दूरीं विस्तारयितुं शक्यते। एषा प्रविधिः ‘स्टील-फाइबर प्रीकास्ट-संरचना’ इत्यस्य आधारे स्थिताऽस्ति, यत्र स्तम्भद्वयोरन्तरे प्रीकास्ट-फलकं स्थाप्यते। अस्याः विशेषता यत् अस्य प्रयोगे निर्माण-व्ययः २५ प्रतिशतं यावत् न्यूनो भवति। चेन्नई-मेट्रो-परियोजनायां चर्चाकाले अहं एतां प्रविधिं प्रधानमन्त्रिणं मोदिं प्रति निर्दिश्य उक्तवान् यत् अस्य प्रयोगे व्ययः ३०–३५ प्रतिशतं यावत् न्यूनीकर्तुं शक्यते। यदि एषा प्रविधिः चेन्नई-मेट्रो-परियोजनायाम् उपयुज्यते तर्हि १५–२० सहस्र-कोटि-रूप्यकाणां सीधा लाभः स्यात्।

ते अवदन् यत् अस्माकं शिक्षण-संस्थानानि अद्यापि ज्ञानं, प्रौद्योगिकीं, अनुसन्धानं च यथोचितं न मूल्ययन्ति। शिक्षां स्थानीय-आवश्यकतानां वैश्विक-स्पर्धायाश्च अनुरूपां कर्तुं आवश्यकम्।

केंद्रीयमन्त्री गडकरी इत्यनेन उक्तम्—‘अवसंरचना-विकासः तदा एव शीघ्रं सम्भवति, यदा सः तकनीकी-अनुसन्धान-संलग्नं कौशलाधारित-शिक्षायाः संयोगेन भवति।’ ते उच्च-शिक्षा-संस्थानानि प्रति आवाहनं कृतवन्तः यत् ‘केवलं उपाधिदानं न कुर्वन्तु, अपितु व्यावहारिक-कौशलं नवोन्मेषं च प्रोत्साहयन्तु,’ येन भारतं न केवलं तृतीयं महत्तमं अर्थतन्त्रं स्यात्, अपि तु वैश्विक-नेतृत्वे अपि स्वस्थानं स्थिरं स्थापयितुं शक्नुयात्।

-----------

हिन्दुस्थान समाचार / ANSHU GUPTA