Enter your Email Address to subscribe to our newsletters
भोपालम्, 6 अक्टूबरमासः (हि.स.)।मुख्यमंत्रिणो डॉ॰ मोहन यादवस्य सोमवासरे प्रस्तावितं जबलपुरभ्रमणे निरस्तं कृतम्। अधुना ते प्रत्यक्षं छिंदवाडा-जनपदस्य परासिया ग्रामं गमिष्यन्ति, यत्र दूषितकफसिरपस्य सेवनात् कतिपयबालकानां मृत्योरपि जातः। अस्या घटनायाः प्रभावेन सम्पूर्णप्रदेशे चिन्ताजनकः वातावरणः उत्पन्नः, एवं मुख्यमंत्रिणः एषः निर्णयः संवेदनशीलप्रतिक्रियायाः रूपेण दृश्यते। जबलपुरे स्थाप्येषु लोकार्पणकार्येषु ते अनास्थि, अतः तेषु कार्यक्रममा ते न उपस्थिताः स्युः।
मुख्यमंत्रिणो नवीनकार्यक्रमानुसारं, ते मध्यान्हे १ वादने भोपालात् प्रस्थानं कृत्वा वायुयानस्य साहाय्येन स्टेटहेंगर् भोपालात् एअरस्ट्रिप् छिंदवाडा आगमिष्यन्ति। तत्रात् हेलिकोप्टरमध्यमेन ०१.४५-०१.५५ वादने एअरस्ट्रिप् छिंदवाडात् हेलीपैड् परासिया ग्रामं प्राप्य पीडितपरिवारैः संवादं करिष्यन्ति।
पूर्वनिर्धारितानुसार कार्यक्रमेषु ते सिविललाइनस्थितं प्रधानमंत्री श्री शासकीय महाकौशलमहाविद्यालयं तथा शासकीयसाइंस् कॉलेजं निर्मितानां नवीनशैक्षणिकभवनानां लोकार्पणाय उपस्थितः स्यात्। अन्यत् प्रतिभासम्मानसमारोहेषु च ते सम्मिलितुं निश्चिताः आसन्। प्रशासन-पुलिस् तेषां स्वागतं सुरक्षा च सुनिश्चितवन्तः। किन्तु सोमवासरे प्रातः मुख्यमंत्रीकार्यालयात् सूचितं यत् अधुना छिंदवाडादौरे ते गमिष्यन्ति।
यद्यपि मुख्यमंत्रीअनुपस्थितौ, जबलपुरे कार्यक्रमाः पूर्वनिर्धारितकालक्रमेण संपद्यन्ते। तत्र प्रमुखतः राज्यसभा-सांसदः सुमित्रा बाल्मीकि, लोकनिर्माणमंत्री राकेशसिंह, जबलपुरसांसदः आशीषदूबे, महापौरः जगतबहादुरसिंह अन्नु, विधायकः अशोक रोहाणी, नगरनिगमाध्यक्षः रिंकू विज्, भाजपा-नेता कमलेश अग्रवालः च उपस्थिताः स्युः। तदन्ये जनभागीदारीसमितेः अध्यक्षः आशीषराव्, शिक्षकाः, विद्यार्थी तथा सामान्यजनाः अपि व्यापकसंख्यया उपस्थिताः स्युः।
महाकौशलमहाविद्यालये १३.५४ करोड़रूप्यकाणां व्ययेन त्रिमानस्कीयं आधुनिकभवनं निर्मितम्। प्रधानमंत्री कॉलेज् ऑफ़ एक्सीलेंस् अन्तर्गतं एषा भवनं १९ व्याख्यानकक्षाः, प्रशासनिकब्लॉक्, स्मार्टक्लासरूम्, पुस्तकालयः, प्रयोगशालाः, कॉमनरूम् च युक्तं। एषः भवनः उच्चशिक्षायां जबलपुरनगरं नूतनपहचानं दातुम् महत्त्वपूर्णं पादपद्यम् इति मन्यते।
भवनलोकार्पणसहित महाविद्यालयपरिसरे अधोसंरचनाविस्ताराय ३.३७ कोटिरूप्यकाणां व्ययेन अन्यं भवनं भूमिपूजनं कृतम्। अस्मिन अवसरं शैक्षणिकउत्कृष्टता, क्रीडा, सांस्कृतिक, नवोन्मेष तथा सामाजिकसेवासु विशिष्टसिद्धिः प्राप्तान् विद्यार्थिनः सम्मानिताः स्युः। शिक्षाविभागस्य अधिकारीणां अनुसारम्, एषः कार्यक्रमः विद्यार्थिनां प्रेरणायै महाविद्यालयस्य नूतनपहचानं सुदृढीकर्तुम् आयोज्यते।
शासकीयसाइंसमहाविद्यालये अपि १० करोड़रूप्यकाणां व्ययेन नूतनं भवनं निर्मितम्। दीर्घकालात् तत्र कक्षानां अभावः अनुभूतः, यः नूतनभवनस्य निर्माणेन बहुशः दूरितः। अत्र अपि आधुनिकप्रयोगशालाः तथा स्मार्टक्लासरूम् व्यवस्थिताः।
राज्यसर्वकारस्य अधिकारिणां मतानुसारम्, मुख्यमंत्री-जबलपुरभ्रमणे स्थगनं आकस्मिकनिर्णयः, प्रदेशे हालस्मिन संवेदनशीलघटनायाः दृष्ट्या जातः। तदपि जबलपुरे प्रस्तावितकार्यक्रमाः निरस्ताः न स्युः, यतः क्षेत्रे विकासकार्यस्य गती बाधितुं न शक्यते।
महाकौशलक्षेत्रे शिक्षा-विकासं उत्कृष्टताकेंद्ररूपेण संवर्धयितुम् राज्यसर्वकारस्य प्रयासः महत्त्वपूर्णः। नूतनभवनानि अधोसंरचनात्मकसुविधाः च छात्रेभ्यः श्रेष्ठं शैक्षणिकपरिवेशं प्रदास्यन्ति तथा जबलपुरनगरं प्रदेशे अग्रगण्यशैक्षणिककेन्द्ररूपेण दृढं स्थापितं भविष्यति।
मुख्यमंत्रिणो डॉ॰ मोहन यादवस्य भ्रमणे परिवर्तनं यद्यपि प्रशासनिकदृष्ट्या आकस्मिकं जातम्, तथापि छिंदवाडां गत्वा पीडितपरिवारैः संवादः तेषां संवेदनशीलतायाः परिचायकः इति मन्यते।
------------
हिन्दुस्थान समाचार