गुलमर्ग, गुरेज इत्येतैः अन्य पर्वतीय क्षेत्रैः सहित कश्मीरस्य ऊच्चक्षेत्रेषु प्रथमतया हिमपातॎः, घाट्यां शैत्यागमनमचिरम्
श्रीनगरम्, 6 अक्टूबरमासः (हि.स.)।कश्मीरप्रदेशस्य उन्नतप्रदेशेषु — गुल्मर्ग, गुरेज् तथा अन्येषु पर्वतीयप्रदेशेषु — अस्याः सप्ताहस्य प्रारम्भे एव वर्षस्य प्रथमं हिमपातः अभवत्, येन कारणेन समग्रे उपत्यकाप्रदेशे हेमन्तऋतोः आगमनं शीघ्रं जातम्। गुल्मर्गस्
गुलमर्ग, गुरेज और अन्य पर्वतीय क्षेत्रों सहित कश्मीर के ऊंचे इलाकों में हुई मौसम की पहली बर्फबारी, घाटी में सर्दियों का आगमन जल्दी


श्रीनगरम्, 6 अक्टूबरमासः (हि.स.)।कश्मीरप्रदेशस्य उन्नतप्रदेशेषु — गुल्मर्ग, गुरेज् तथा अन्येषु पर्वतीयप्रदेशेषु — अस्याः सप्ताहस्य प्रारम्भे एव वर्षस्य प्रथमं हिमपातः अभवत्, येन कारणेन समग्रे उपत्यकाप्रदेशे हेमन्तऋतोः आगमनं शीघ्रं जातम्।

गुल्मर्गस्य अफरवत्-शृङ्गे, अनन्तनागस्य सिंथन-शिखरे, ज़ोजिलाद्वारे, गुमर्यां, मिनीमर्गे, तथा बान्दीपूराजिलायां गुरेज्-उपत्यकायाः प्रवेशद्वारे राजदान-शिखरे च नूतनहिमपातः अभवत्। राजदान-शिखरे सोमवासरस्य प्रातःकालात् एव लघुहिमपातः आरब्धः, येन उन्नतप्रदेशेषु तापमानस्य अवनतिः अभिलिखिता। तथापि अधिकारिणः अवदन् यत् बान्दीपूरा–गुरेज् मार्गे यातायातं निरन्तरं सञ्चलति।

वातावरणधिकारिणः उक्तवन्तः यत् पश्चिमविक्षोभस्य प्रभावेन अक्टोबरमासस्य ५तः ७दिनपर्यन्तं जम्मू–कश्मीरप्रदेशस्य कतिपयभागेषु वर्षा तथा हिमपातयोः सम्भावना अस्ति। श्रीनगरनगरं तद्विवरपरिसरे च लघुवृष्टिः अभवत्, यदा उत्तरदक्षिणकश्मीरयोः समतलप्रदेशेषु अन्तरालवृष्टिः अभवत्।

एतेन नूतनेन वातावरणपरिवर्तननेन स्थानिकजनाः पर्यटकाः च अतीव हृष्टाः भवन्ति, यतः एषः हेमन्तऋतोः आगमनस्य प्रथमः सङ्केतः मन्यते। तथापि अधिकारिणः यात्रिकान्, विशेषतः उन्नतप्रदेशेषु गन्तारः, सावधानतां पालनं कर्तव्यमिति उपदिष्टवन्तः — यतः तापमानं निरन्तरं न्यूनं भवति, मार्गाश्च स्रवणशीलाः जाता इति।

अन्यतः जम्मू-मण्डलस्य अधिकांशेषु प्रदेशेषु अपि रात्र्यां हल्कातः मध्यमस्तरपर्यन्तं वर्षा अभवत्, येन तापमानस्य पतनं दृष्टम्।

हिन्दुस्थान समाचार