उत्तरबङ्गालप्रदेशस्य प्रलयपीडितेषु प्रदेशेषु राष्ट्रियस्वयंसेवकसंघस्य स्वयंसेवकाः संकटमोचकाः अभवन्
कोलकाता, 06 अक्तूबरमासः (हि.स.)। सततं भवति मूसलधारवृष्ट्या उत्तरबङ्गालप्रदेशस्य अनेके जनपदाः अस्तव्यस्तजीवनस्थितिं प्राप्तवन्तः। अनेकासु भूमिषु प्रलयस्थितिः उत्पन्ना अस्ति। बहवः गृहाणि वारिणा आविष्टानि, मार्गेषु च आवागमनं निवारितं जातम्। अस्मिन् प्रा
3ba7d2d96b79ac805aeafdfec8c27395_588748369.jpg


261b177388283ae670749128b228163c_424262995.jpg


3fec1ea230d860b22f3a7dec863ea26e_790112822.jpg


283753c7bb2c8cb5972a2c6cc13d5ff8_1032351198.jpg


कोलकाता, 06 अक्तूबरमासः (हि.स.)। सततं भवति मूसलधारवृष्ट्या उत्तरबङ्गालप्रदेशस्य अनेके जनपदाः अस्तव्यस्तजीवनस्थितिं प्राप्तवन्तः। अनेकासु भूमिषु प्रलयस्थितिः उत्पन्ना अस्ति। बहवः गृहाणि वारिणा आविष्टानि, मार्गेषु च आवागमनं निवारितं जातम्। अस्मिन् प्राकृतिके विप्लवे यदा प्रशासनं त्राणकार्यम् आरब्धवान्, तदा राष्ट्रियस्वयंसेवकसंघस्य स्वयंसेवकाः शीघ्रतया त्राणरक्षणकार्यमध्ये प्रवृत्ताः।

यदा समाचारः प्राप्तः यत् जलपाईगुड़ी, अलीपुरद्वार, कूचबिहार, मालबाज़ार, दार्जिलिङ्गप्रदेशेषु तराईप्रदेशेषु जनाः प्रलयवृष्ट्या अत्यन्तं पीडिताः, तदा राष्ट्रियस्वयंसेवकसंघस्य स्वयंसेवकाः विलम्बं विना त्राणसामग्रीं गृह्य तत्र प्राप्ताः। ते प्रभावितप्रदेशेषु गत्वा खाद्यपदार्थान्, पेयजलम्, कंबलान्, औषधानि, आवश्यकवस्तूनि च पीडितजनानां निकटे सम्यक् प्रदत्तवन्तः।

केषुचित् स्थलेषु ते प्रशासनसहितं स्थानीयनागरिकरक्षणबलैः सह मिलित्वा नष्टप्रदेशेषु अवरुद्धजनान् सुरक्षास्थानं प्रति नीतवन्तः। विशेषतः नीचप्रदेशेषु वारिणा आवृत्तेषु वृद्धजनान्, बालकान्, स्त्रीणश्च नौकासहाय्येन सुरक्षितं स्थानं प्रति नीतवन्तः।

उत्तरबङ्गालप्रदेशस्य विविधजनपदेभ्यः शताधिकाः स्वयंसेवकाः अस्मिन् त्राणयज्ञे सहभागीभूताः। ते अवदन् — “अयं मानवसेवायाः कालः अस्ति। यदा देशस्य कश्चन भागः संकटे अस्ति, तदा प्रतिप्रत्येकस्य स्वयंसेवकस्य धर्मः अस्ति यत् सः निष्कामभावेन जनानाम् साहाय्यं करोति।”

स्थानीयजनाः संघस्य अस्य मानवीयप्रयत्नस्य प्रशंसां कृतवन्तः। अनेकाः पीडितपरिवाराः अवदन् यत् प्रशासनिकसहाय्येन सह संघस्वयंसेवकाः अपि समये भोजनं आवश्यकवस्तूनि च प्रदाय जीवनरक्षकस्य भूमिकां निर्वहतः।

प्रलयेन अतिशयेन प्रभावितप्रदेशेषु जलपाईगुड़ीस्य मटियाली-मेखलिगञ्जप्रदेशौ, कूचबिहारस्य तुफानगञ्जप्रदेशः, अलीपुरद्वारस्य बारोबिशाक्षेत्रं च प्रमुखतया निर्दिष्टम्, यत्र वारिजलस्तरः अद्यापि संकटरेखायाः समीपे स्थितः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता