जयपुर दुखांतिकायां शेखावतोऽवदत् , भविष्यति एवं न स्यादित्यस्यां दिशि कार्यं करिष्यते
जोधपुरम्, 6 अक्टूबरमासः (हि.स.)।केंद्रीयसंस्कृतिसंयोजनमन्त्रिणा गजेन्द्रसिंहशेखावतो जयपुरे सवाईमानसिंहं चिकित्सालये दुःखान्तिकायां कालकवलितजनानां प्रति संवेदना व्यक्तवती। ते उक्तवन्तः यत् एतत् व्यक्तिगतदोषारोपणस्य वा राजनैतिकटीपस्य विषयः नास्ति। यद
jodhpur


जोधपुरम्, 6 अक्टूबरमासः (हि.स.)।केंद्रीयसंस्कृतिसंयोजनमन्त्रिणा गजेन्द्रसिंहशेखावतो जयपुरे सवाईमानसिंहं चिकित्सालये दुःखान्तिकायां कालकवलितजनानां प्रति संवेदना व्यक्तवती। ते उक्तवन्तः यत् एतत् व्यक्तिगतदोषारोपणस्य वा राजनैतिकटीपस्य विषयः नास्ति। यदि कस्यचित् दोषः स्यात् तस्य विरोधे कार्यवाही अपि भविष्यति। यदि कस्यचित् तांत्रिकदोषः स्यात् तर्हि भविष्ये एतादृशं न भविष्यति, अस्यां दिशायामपि कार्यं करिष्यामः।जोधपुरे सोमवासरे स्थानीयसर्किटहाउस् मध्ये पत्रकारवार्तायां केंद्रीयमन्त्रीशेखावत् उक्तवन्तः यत् एषा घटना दुर्भाग्यपूर्णा अस्ति, निःसन्देहं अस्य विषयस्य परीक्षणं शासनस्तरे भविष्यति। किमर्थं आगः जातः? कारणं किम्? एतस्मिन्क्षणे तद्विषये टिप्पणिं कर्तुं शीघ्रं भविष्यति। इदानीं वयं सर्वे प्रार्थनां कुर्मः यत् पीडितानां स्वास्थ्यलाभः स्यात्। तान् कथं रक्षेयुः? निश्चितं प्रक्रियायाः अन्तर्गतं परीक्षणं अपि भविष्यति। यदि कस्यचित् दोषः स्यात् तस्य विरोधे कार्यवाही भविष्यति। यदि कस्यचित् तांत्रिकदोषः स्यात् तर्हि भविष्ये एतादृशं न भविष्यति, अस्यां दिशायामपि कार्यं करिष्यामः।

ते उक्तवन्तः यत् आत्ममन्थनं समीक्षणं च कर्तव्यम्। यत् घटितं तद् दुःखदम् अस्वीकार्यं, यत् घटितं तद् दुर्भाग्यपूर्णं च।

केंद्रीयमन्त्रिणः उक्तवन्तः यत् ते प्रिन्सिपल्, जोधपुरमेडिकलकॉलेजात् रात्रौ प्रातः च संभाषितवन्तः। कलेक्टरं अपि संभाषितवन्तः। तेषां दलं च निर्देशितवन्तः यत् तेषां चिकित्सालयेषु, सर्वकारस्य सर्वेषु कार्यालयेषु फायरसेफ्टी ऑडिट् त्वरितं कर्तव्यः। आगामिनि समये प्रोटोकॉल् निर्मीयते, येन निश्चितान्तराले फायरसेफ्टीऑडिट् निरन्तरं क्रियते। एषा व्यवस्था दृढं कर्तव्या।

हिन्दुस्थान समाचार