Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 7 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुरजनपदे चुनारे श्रीराघवेन्द्ररामलीलानाट्यसमितेः अधीनं सोमवासरे रात्रौ भरतमिलापस्य भव्यः आयोजनम् अभवत्। तस्मिन्नेव काले भगवतः श्रीरामस्य, लक्ष्मणस्य च मातः सीतायाः च चतुर्दशवर्षवनवासस्य समाप्त्यर्थं अयोध्याम् प्रत्यागमनस्य लीलां दृष्ट्वा भक्तजनाः भावविभोराः अभवन्।
नन्दिग्रामं प्राप्ते हनुमतः भरताय प्रभोः श्रीरामस्य आगमनस्य समाचारः दत्तः। ततः भरतः शत्रुघ्नश्च गुरोः वशिष्ठस्य सह स्वागताय सज्जीभवन्तौ। यदा भगवतः श्रीरामः, माता सीता लक्ष्मणश्च मञ्चे आगताः, तदा वातावरणं “जय श्रीराम” इत्यस्य जयघोषेण गुञ्जितम्।
भरतश्रीरामयोः मिलनं दृश्यताम् अतिशयभावनात्मकं जातम्, यत् सहस्रसंख्यया उपस्थितदर्शकाणां नेत्रयोः अश्रुधारा अपतितवती। मर्यादापुरुषोत्तमः भगवाः श्रीरामः स्वगुरुः वशिष्ठं मातरः कौशल्याम्, कैकेयिम्, सुमित्रां च आशीर्वदितवन्तः। भ्रातरः भरतश्च शत्रुघ्नश्च सह गृहीत्वा तेषां सहानुभूतिपूर्वकं मिलित्वा।
चतुरः भ्रातरः च माता सीता च रथे नगरं भ्रमणस्य समये समग्रः क्षेत्रः भक्तिमयं वातावरणेन पूर्णः अभवत्। स्थले स्थले भक्तजनाः पुष्पवर्षणं कृत्वा भगवतः स्वागतं कुर्वन्ति स्म। रात्रौ पूर्णायां “जय श्रीराम” इत्यस्य जयघोषेण च भक्तिमयेन सङ्गीतेन चुनारनगरिः गुञ्जिता अभवत्।
अस्मिन अवसरः एसडीएम राजेशकुमारवर्मा, सीओ मंजरीराव, कोतवाल विजयशंकरसिंह च समिति-ाध्यक्षः लक्ष्मीकान्तः पाण्डेयः, संरक्षकः बचाऊलालसेठः, उपाध्यक्षः अमितगुप्तः ‘मिट्ठू’ च अन्याः गणमान्यजनाः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार