असमगुजरातयोः कृते 707.97 कोट्यधिकं अतिरिक्तं केन्द्रीयसहाय्यं अनुमोदितम्
हरियाणामध्यप्रदेशराजस्थानराज्येभ्यः अग्निशमनसेवानां आधुनिकीकरणाय 903.67 कोट्यधिकस्य अनुमोदनं कृतम्। नवदेहली, 07 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहस्य अध्यक्षतायां सम्पन्नायां उच्चस्तरीयसमित्यां वर्षे 2024 जातम् असमगुजरातयोः
असमगुजरातयोः कृते 707.97 कोट्यधिकं अतिरिक्तं केन्द्रीयसहाय्यं अनुमोदितम्


हरियाणामध्यप्रदेशराजस्थानराज्येभ्यः अग्निशमनसेवानां आधुनिकीकरणाय 903.67 कोट्यधिकस्य अनुमोदनं कृतम्।

नवदेहली, 07 अक्टूबरमासः (हि.स.)।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहस्य अध्यक्षतायां सम्पन्नायां उच्चस्तरीयसमित्यां वर्षे 2024 जातम् असमगुजरातयोः अपतितजलप्लावनभूस्खलनयोः निवारणाय राष्ट्रीय-आपदाप्रतिक्रियनिधेः (एनडीआरएफ्) अन्तर्गतं 707.97 कोट्यधिकं केन्द्रीयसहाय्यम् अनुमोदितं अस्ति।

गृह मन्त्रालयस्य अनुसारं, एषा सहायता राज्य-आपदाप्रतिक्रियनिधेः (एसडीआरएफ्) मध्ये उपलभ्यमानस्य वर्षारम्भशेषराशेः 50% भागस्य समायोजनाधीनं प्रदास्यते।

स्वीकृतराशेः मध्ये असमराज्याय 313.69 कोट्यः, गुजरातराज्याय 394.28 कोट्यः च प्रदास्यन्ते।

समित्या अपि हरियाणामध्यमप्रदेशराजस्थानराज्येषु अग्निशमनसेवानां विस्ताराय आधुनिकीकरणाय च 903.67 कोट्यः स्वीकृताः, यत्र 676.33 कोट्यः केन्द्रीयसहाय्यरूपेण भविष्यन्ति।

अस्मिन् विभागे हरियाणाय 117.19 कोट्यः, मध्यप्रदेशाय 397.54 कोट्यः, राजस्थानाय 388.94 कोट्यः दास्यन्ते।

गृह मन्त्रालयेन उक्तं यत्, मोदीसर्वकारा प्राकृतिक-आपदाकालम् आपत्कालं च सन्दर्भ्य राज्यसर्वकारेभ्यः सह स्कन्धेन स्कन्धं समुन्नम्य तिष्ठति, सर्वं शक्यं सहाय्यं च ददाति।

एषा अतिरिक्तसहाय्यं ताभ्यः निधिभ्यः पृथगस्ति, या पूर्वमेव राज्येभ्यः तेषां राज्य-आपदाप्रतिक्रियनिधेः (एसडीआरएफ्) अन्तर्गतं प्रदत्ता आसीत्।

एषा अतिरिक्तसहाय्यं ताभ्यः निधिभ्यः पृथगस्ति, या पूर्वमेव राज्येभ्यः तेषां राज्य-आपदाप्रतिक्रियनिधेः (एसडीआरएफ्) अन्तर्गतं प्रदत्ता आसीत्।

वित्तवर्षे 2025-26 मध्ये केन्द्रेण 27 राज्येभ्यः एसडीआरएफ् अन्तर्गतं 13,603.20 कोट्यः, तथा 12 राज्येभ्यः एनडीआरएफ् अन्तर्गतं 2,024.04 कोट्यः वितरिताः।

तदनन्तरं राज्य-आपदाशमननिधेः (एसडीएमएफ्) अन्तर्गतं 21 राज्येभ्यः 4,571.30 कोट्यः, तथा राष्ट्रीय-आपदाशमननिधेः अन्तर्गतं 9 राज्येभ्यः 372.09 कोट्यः वितरिताः।

केन्द्रसर्वकार अवदत् यत्, आपदाकाले राज्येभ्यः शीघ्रं निवारणपुनर्वासकार्येभ्यः पर्याप्तं वित्तीयसहाय्यं प्रदातुं एव तस्याः परमप्राथमिकता, येन आपदाग्रस्तनागरिकेभ्यः शीघ्रं सहायता सम्प्राप्नुयात्।

हिन्दुस्थान समाचार / अंशु गुप्ता